Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

puṇyo gandhaḥ pṛthivyāṃ ca tejaścāsmi vibhāvasau |
jīvanaṃ sarvabhūteṣu tapaścāsmi tapasviṣu ||9||

The Subodhinī commentary by Śrīdhara

kiṃ ca puṇya iti | puṇyo'vikṛto gandho gandhatanmātram | pṛthivyā āśrayabhūto'hamityarthaḥ | yadvā vibhūtirūpeṇāśrayatvasya vivakṣitatvātsurabhigandhasyaivotkṛṣṭatayā vibhūtitvātpuṇyo gandha ityuktam | tathā vibhāvasāgnau yattejo duḥsahā sahajā dīptistadaham | sarvabhūteṣu jīvanaṃ prāṇadhāraṇavāyurahamityarthaḥ | tapasviṣu vānaprasthādiṣu dvandvasahanarūpaṃ tapo'smi ||9||

The Gūḍhārthadīpikā commentary by Madhusūdana

puṇyaḥ surabhiravikṛto gandhaḥ sarvapṛthivīsāmānyarūpastanmātrākhyaḥ pṛthivyāmanusyūto'ham | cakāro rasādīnāmapi puṇyatvasamuccayārthaḥ | śabdasparśarūparasagandhānāṃ hi svabhāvata eva puṇyatvamavikṛtatvaṃ prāṇināmadharmaviśeṣāttu teṣāmapuṇyatvaṃ na tu svabhāvata iti draṣṭavyam | tathā vibhāvasāvagnau yattejaḥ sarvadahanaprakāśanasāmarthyarūpamuṣṇasparśasahitaṃ sitabhāsvaraṃ rūpaṃ puṇyaṃ tadahamasmi | cakārādyo vāyau puṇya uṣṇasparśāturāṇāmāpyāyakaḥ śītasparśaḥ so'pyahamiti draṣṭavyam |
sarvabhūteṣu sarveṣu prāṇiṣu jīvanaṃ prāṇadhāraṇamāyurahamasmi | tadrūpe mayi sarve prāṇinaḥ protā ityarthaḥ | tapasviṣu nityaṃ tapoyukteṣu vānaprasthādiṣu yattapaḥ śītoṣṇakṣutpipāsādidvandvasahanasāmarthyarūpaṃ tadahamasmi | tadrūpe mayi tapasvinaḥ protā viśeṣaṇābhāve viśiṣṭābhāvāt | tapaśceti cakāreṇa cittaikāgryamāntaraṃ jihvopasthādinigrahalakṣaṇaṃ bāhyaṃ ca sarvaṃ tapaḥ samuccīyate ||9||

The Sārārthavarṣiṇī commentary by Viśvanātha

puṇyo'vikṛto gandhaḥ puṇyastu cārvapi ityamaraḥ | cakāro rasādīnāmapi puṇyatvasamuccayārthaḥ | tejaḥ sarvavastupācanaprakāśanaśītatrāṇādisāmarthyarūpaḥ sāraḥ | jīvanamāyureva sāraḥ | tapo dvandvasahanādikameva sāraḥ ||9||

The Gītābhūṣaṇa commentary by Baladeva

puṇyo'vikṛto gandhastanmātralakṣaṇaḥ | cakāro rasādīnāmahamapi puṇyatvasamuccāyakaḥ | vibhāvasau vahnau tejaḥ sarvavastupacanaprakāśanādisāmarthyarūpaṃ ca śadādvāyau yaḥ puṇyaḥ sparśa uṣṇasparśavyākulānāmāpāyakaḥ so'hamiti bodhyam | jīvanamāyustapo dvandvasahanam ||9||

_________________________________________________________

Like what you read? Consider supporting this website: