Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

apareyamitastvanyāṃ prakṛtiṃ viddhi me parām |
jīvabhūtāṃ mahābāho yayedaṃ dhāryate jagat ||5||

The Subodhinī commentary by Śrīdhara

aparāmimāṃ prakṛtimupasaṃharan parāṃ prakṛtimāha apareyamiti | aṣṭadhā prakṛtirukteyamaparā nikṛṣṭā jaḍatvātparārthatvācca | itaḥ sakāśātparāṃ prakṛṣṭāmanyāṃ jīvabhūtāṃ jīvasvarūpāṃ me prakṛtiṃ viddhi jānīhi | paratve hetuḥ yayā cetanayā kṣetrajñarūpayā svakarmadvāreṇedaṃ jagaddhāryate ||5||

The Gūḍhārthadīpikā commentary by Madhusūdana

evaṃ kṣetralakṣaṇāyāḥ prakṛteraparatvaṃ vadan kṣetrajñalakṣaṇāṃ parāṃ prakṛtimāha apareyamiti | prāgaṣṭadhoktā prakṛtiḥ sarvācetanavargarūpā seyamaparā nikṛṣṭā jaḍatvātparārthatvātsaṃsārabandharūpatvācca | itastvacetanavargarūpāyāḥ kṣetralakṣaṇāyāḥ prakṛteranyāṃ vilakṣaṇāṃ tuśabdādyathākathaṃcidapyabhedāyogyāṃ jīvabhūtāṃ cetanātmikāṃ kṣetrajñalakṣaṇāṃ me mamātmabhūtāṃ viśuddhāṃ parāṃ prakṛṣṭāṃ
prakṛtiṃ viddhi he mahābāho, yayā kṣetrajñalakṣaṇayā jīvabhūtayāntaranupraviṣṭayā prakṛtyedaṃ jagadacetanajātaṃ dhāryate svato viśīrya uttamyate anena jīvenātmanānupraviśa nāmarūpe vyākaravāṇi iti śruteḥ | na hi jīvarahitaṃ dhārayituṃ śakyamityabhiprāyaḥ ||5||

The Sārārthavarṣiṇī commentary by Viśvanātha

iyaṃ prakṛtirvariyaṅgākhyā śaktiraparānutkṛṣṭā jaḍatvāt | ito'nyāṃ prakṛtiṃ taṭasthāṃ śaktiṃ jīvabhūtāṃ parāmutkṛṣṭāṃ viddhi caitanyatvāt | asyā utkṛṣṭatve hetuḥ yayā cetanayedaṃ jagada
cetanaṃ svabhogārthaṃ gṛhyate ||5||

The Gītābhūṣaṇa commentary by Baladeva

eṣā prakṛtiraparā nikṛṣṭā jaḍatvādbhogyatvācceto jaḍāyāḥ prakṛteranyāṃ parāṃ cetanatvādbhoktṛtvāccotkṛṣṭāṃ jīvabhūtāṃ me madīyāṃ prakṛtiṃ viddhi | he mahābāho pārtha ! paratve hetuḥ yayeti | yayā cetanayā idaṃ jagatsvakarmadvārā dhāryate śayyāsanādivatsvabhogāya gṛhyate | śrutiśca harereveyaṃ śaktistvayītyāha pradhānakṣetrajñapatirguṇeśaḥ [ŚvetU 6.16] iti |

_________________________________________________________

Like what you read? Consider supporting this website: