Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

bhūmirāpo'nalo vāyuḥ khaṃ mano buddhireva ca |
ahaṃkāra itīyaṃ me bhinnā prakṛtiraṣṭadhā ||4||

The Subodhinī commentary by Śrīdhara

evaṃ śrotāramabhimukhīkṛtyedānīṃ prakṛtidvārā sṛṣṭyādikartṛtveneśvaratattvaṃ pratijñātaṃ nirūpayiṣyan parāparabhedena prakṛtidvayamāha bhūmiriti dvyābhyām | bhūmyādiśabdaiḥ pañcagandhāditanmātrāṇyucyante | manaḥśabdena tatkāraṇabhūto'haṅkāraḥ | buddhiśabdena tatkāraṇaṃ mahattattvamahaṅkāraśabdena tatkāraṇamavidyā | ityevamaṣṭadhā bhinnā | yadvā bhūmyādiśabdaiḥ pañcamahābhūtāni sūkṣmaiḥ sahikīkṛtya gṛhyante | ahaṅkāraśabdenaivāhaṅkārastenaiva tatkāryāṇīndriyāṇyapi gṛhyante | buddhiriti mahattattvam | manaḥśabdena tu manasaivonneyamavyaktarūpaṃ pradhānamiti | anena prakāreṇa me
pakṛtirmāyākhyā śaktiraṣṭadhā bhinnā vibhāgaṃ prāptā | caturviṃśatibhedabhinnāpyaṣṭasvaivāntarbhāvavivakṣayāṣṭadhā bhinnetyuktam | tathā ca kṣetrādhyāya imāmeva prakṛtiṃ caturviṃśatitattvātmanā prapañcayiṣyati

mahābhūtānyahaṅkāro buddhiravyaktameva ca |
indriyāṇi daśaikaṃ ca pañca cendriyagocarāḥ || [Gītā 13.5] iti ||4||

The Gūḍhārthadīpikā commentary by Madhusūdana

evaṃ prarocanena śrotāramabhimukhīkṛtyātmanaḥ sarvātmakatvena paripūrṇatvamavatārayannādāvaparāṃ prakṛtimupanyasyati bhūmiriti | sāṅkhyairhi pañca tanmātrāṇyahaṅkāro mahānavyaktamityaṣṭau prakṛtayaḥ pañca mahābhūtāni pañca karmendriyāṇi pañca jñānendriyāṇi ubhayasādhāraṇaṃ manaśceti ṣoḍaśa vikārā ucyante | etānyeva caturviṃśatistattvāni | tatra bhūmirāpo'nalo vāyuḥ khamiti pṛthvyaptejovāyvākāśākhyapañcamahābhūtasūkṣmāvasthārūpāṇi gandharasarūpasparśaśabdātmakāni pañcatanmātrāṇi lakṣyante | buddhyahaṅkāraśabdau tu svārthāveva | manaḥśabdena ca pariśiṣṭamavyaktaṃ lakṣyante prakṛtiśabdasāmānādhikaraṇyena
svārthahānerāvaśyakatvāt |

manaḥśabdena svakāraṇamahaṅkāro lakṣyate pañcatanmātrasaṃnikarṣāt | buddhiśabdastvahaṅkārakāraṇe mahattattve mukhyavṛttireva | ahaṅkāraśabdena ca sarvavāsanāvāsitamavidyātmakamavyaktaṃ lakṣyante pravartakatvādyasādhāraṇadharmayogācca | iti uktaprakāreṇeyamaparokṣā sākṣibhāsyatvātprakṛtirmāyākhyā pārameśvarī śaktiranirvacanīyasvabhāvā triguṇātmikāṣṭadhā bhinno'ṣṭabhiḥ prakārairbhedamāgatā | sarvo'pi jaḍavargo'traivāntarbhavatītyarthaḥ | svasiddhānte cekṣaṇasaṅkalpātmakau māyāpariṇāmāveva buddhyahaṅkārau | pañcatanmātrāṇi cāpañcīkṛtapañcamahābhūtānītyasakṛdavocām ||4||

The Sārārthavarṣiṇī commentary by Viśvanātha

atha bhaktimate jñānaṃ nāma bhagavadaiśvaryajñānameva, na tu dehādyatiriktātmajñānameveti | ataḥ svīyaiśvaryajñānaṃ nirūpayan parāparabhedena svīyaprakṛtidvayamāha bhūmiriti dvābhyām | bhūmyādiśabdaiḥ pañcamahābhūtāni sūkṣmabhūtairgandhādibhiḥ sahaikīkṛtya saṅgṛhyante, ahaṅkāraśabdena tatkāryabhūtānīndriyāṇi tatkāraṇabhūtamahattattvamapi gṛhyate | buddhimanasoḥ pṛthaguktistattveṣu tayoḥ prādhānyāt ||4||

The Gītābhūṣaṇa commentary by Baladeva

evaṃ śrotāraṃ pārthamabhimukhīkṛtya svasya kāraṇasvarūpaṃ cidacicchaktimadvaktuṃ te śaktī prāha bhūmiriti dvābhyām | caturviṃśatidhā prakṛtirbhūmyādyātmanāṣṭadhā bhinnā me madīyā bodhyā tanmātrādīnāṃ bhūmyādiṣvantarbhāvādihāpi caturviṃśatidhaivāvaseyā | tatra bhūmyādiṣu pañcasu bhūteṣu tatkāraṇānāṃ gandhānāṃ pañcānāṃ tanmātrāṇāmantarbhāvaḥ | ahaṅkāre tatkāryāṇāmekādaśānāmindriyāṇām | buddhiśabdo mahattattvamāha | manaḥśabdastu manogamyamavyaktarūpaṃ pradhānamiti | śrutiścaivamāhacaturviṃśatisaṅkhyānāmavyaktaṃ vyaktamucyate iti | svayaṃ
ca kṣetrādhyāye vakṣyati mahābhūtānyahaṅkāraḥ [Gītā 13.5] ityādinā ||4||

_________________________________________________________

Like what you read? Consider supporting this website: