Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

atha yogināmeva kule bhavati dhīmatām |
etaddhi durlabhataraṃ loke janma yadīdṛśam ||42||

The Subodhinī commentary by Śrīdhara

alpakālābhyastayogabhraṃśe gatiriyamuktā | cirābhyastayogabhraṃśe tu pakṣāntaramāha athaveti | yoganiṣṭhānāṃ dhīmatāṃ jñānināmeva kule jāyate | na tu pūrvoktānāmārūḍhayogānāṃ kule | etajjanma stauti īdṛśaṃ yajjanma etaddhi loke durlabhataraṃ mokṣahetutvāt ||42||

The Gūḍhārthadīpikā commentary by Madhusūdana

dvitīyaṃ prati pakṣāntaramāha athaveti | śraddhāvairāgyādikalyāṇaguṇādhikye tu bhogavāsanāvirahātpuṇyakṛtāṃ lokānaprāpyaiva yogināmeva daridrāṇāṃ brāhmaṇānāṃ na tu śrīmatāṃ rājñāṃ gṛhe yogabhraṣṭajanma tadapi durlabhamanekasukṛtasādhyatvānmokṣaparyavasāyitvācca | yattu śucīnāṃ daridrāṇāṃ brāhmaṇānāṃ brahmavidyāvatāṃ kule janma | etaddhi prasiddhaṃ śukādivat | durlabhataraṃ durlabhādapi durlabhaṃ loke yadīdṛśaṃ sarvapramādakāraṇaśūnyaṃ janmeti dvitīyaḥ stūyate bhogavāsanāśūnyatvena sarvakarmasaṃnyāsārhatvāt ||42||

The Sārārthavarṣiṇī commentary by Viśvanātha

alpakālābhyastayogabhraṃśe gatiriyamuktā | cirakālābhyastayogabhraṃśe tu pakṣāntaramāha athaveti | yogināṃ nimiprabhṛtīnāmityarthaḥ ||42||

The Gītābhūṣaṇa commentary by Baladeva

cirārābdhādyogādbhraṣṭasya gatimāha athaveti | yogināṃ yogamabhyasatāṃ dhīmatāṃ yogadeśikānāṃ kule bhavatyutpadyate | dvividhaṃ janma stauti etaditi | yogārhāṇāṃ yogamabhyasatāṃ ca kule pūrvayogasaṃskārabalakṛtametajjanma prākṛtānāmatidurlabham ||42||

__________________________________________________________

Like what you read? Consider supporting this website: