Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

asaṃyatātmanā yogo duṣprāpa iti me matiḥ |
vaśyātmanā tu yatatā śakyo'vāptumupāyataḥ ||36||

The Subodhinī commentary by Śrīdhara

etāvāṃstviha niścaya ityāha asaṃyateti | uktaprakāreṇābhyāsavairāgyābhyāmasaṃyata ātmā cittaṃ yasya tena yogo duṣprāpa prāptumaśakyaḥ | abhyāsavairāgyābhyāṃ vaśyo vaśavartī ātmā cittaṃ yasya tena puruṣeṇa punaścānenaivopāyena prayatnaṃ kurvatā yogaḥ prāptuṃ śakyaḥ ||36||

The Gūḍhārthadīpikā commentary by Madhusūdana

yattu tvamavocaḥ prārabdhabhogena karmaṇā tattvajñānādapi prabalena svaphaladānāya manaso vṛttiṣūtpādyamānāsu kathaṃ tāsāṃ nirodhaḥ kartuṃ śakyaṃ iti tatrocyate asaṃśayātmaneti | ḥEṛE

tathā cāha bhagavān vasiṣṭhaḥ

sarvameveha hi sadā saṃsāre raghunandana |
samyakprayuktātsarveṇa pauruṣātsamavāpyate ||
ucchāstraṃ śāstritaṃ ceti pauruṣaṃ dvividhaṃ smṛtam |
tatrocchāstramanarthāya paramārthāya śāstritam ||

ucchāstraṃ śāstrapratiṣiddhamanarthāya narakāya | śāstritaṃ śāstravihitamantaḥkaraṇaśuddhidvārā paramārthāya caturṣvartheṣu paramāya mokṣāya |

śubhāśubhābhyāṃ mārgābhyāṃ vahantī vāsanā sarit |
pauruṣeṇa prayatnena yojanīyā śubhe pathi ||
aśubheṣu samāviṣṭaṃ śubheṣvevāvatāraya |
svamanaḥ puruṣārthena balena balināṃ vara ||
drāgabhyāsavaśādyāti yadā te vāsanodayam |
tadābhyāsasya sāphalyaṃ viddhi tvamarimardana ||

vāsanā śubhedti śeṣaḥ |

sandigdhāyāmapi bhṛśaṃ śubhāmeva samāhara |
śubhāyāṃ vāsanāvṛddhau tāta doṣo na kaścana ||
avyutpannamanā yāvadbhavānajñātatatpadaḥ |
guruśāstrapramāṇaistvaṃ nirṇītaṃ tāvadācara ||
tataḥ pakvakaṣāyeṇa nūnaṃ vijñātavastunā |
śubho'pyasau tvayā tyājyo vāsanaugho nirodhinā || iti |

tasmātsākṣigatasya saṃsārasyāvivekanibandhanasya vivekasākṣātkārādapanaye'pi prārabdhakarmaparyavasthāpitasya cittasya svābhāvikīnāmapi vṛttīnāṃ yogābhyāsaprayatnenāpanaye sati jīvanmuktaḥ paramo yogī | cittavṛttinirodhābhāve tu tattvajñānavānapyaparamo yogīti siddham | avaśiṣṭaṃ jīvanmuktiviveke savistaramanusandheyam ||36||

The Sārārthavarṣiṇī commentary by Viśvanātha

atrāyaṃ parāmarśa ityata āha saṃyatātmanābhyāsavairāgyābhyāṃ na saṃyataṃ mano yasya tena | tābhyāṃ tu vaśyātmanā vaśībhūtamanasāpi puṃsā yatatā ciraṃ yatnavataiva yogo manonirodhalakṣaṇaḥ samādhirupāyataḥ sādhanabhūyastvātprāptuṃ śakyaḥ ||36||

The Gītābhūṣaṇa commentary by Baladeva

asaṃyateti | uktābhyāmabhyāsavairāgyābhyāṃ na saṃyata ātmā mano yasya tena vijñenāpi puṃsā cittavṛttinirodhalakṣaṇo yogo duṣprāpaḥ prāptumaśakyaḥ | tābhyāṃ vaśyo'dhīna ātmā mano yasya tena puṃsā, tathāpi yatatā tādṛśaprayatnavatā sa yogaḥ prāptuṃ śakyaḥ | upāyato madārādhanalakṣaṇājjñānākārānniṣkāmakarmayogācceti me matiḥ ||36||

__________________________________________________________

Like what you read? Consider supporting this website: