Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 6.13-14

samaṃ kāyaśirogrīvaṃ dhārayannacalaṃ sthiraḥ |
saṃprekṣya nāsikāgraṃ svaṃ diśaścānavalokayan ||13||
praśāntātmā vigatabhīrbrahmacārivrate sthitaḥ |
manaḥ saṃyamya maccitto yukta āsīta matparaḥ ||14||

The Subodhinī commentary by Śrīdhara

cittaikāgryāpayoginīṃ dehādhikāriṇāṃ darśayannāha samamiti dvābhyām | kāya iti dehasya madhyabhāgo vivakṣitaḥ | kāyaśca śiraśca grīvā ca kāyaśirogrīvam | mūlādhārādārabhya mūrdhāgraparyantaṃ samamavakram | acalaṃ niścalam | dhārayan | sthiro dṛḍhaprayatno bhūtvetyarthaḥ | svīyaṃ nāsikāgraṃ samprekṣya ityardhanimīlitanetra ityarthaḥ | itastato diśaścānavalokayanāsīta ityuttareṇānvayaḥ ||13||

praśānteti | praśānta ātmā cittaṃ yasya | vigatā bhīrbhayaṃ yasya | brahmacārivrate brahmacarye sthitaḥ san | manaḥ saṃyamya pratyāhṛtya | mayyeva cittaṃ yasya | ahameva paraṃ puruṣārtho yasya sa matparaḥ | evaṃ yukto bhūtvāsīta tiṣṭhet ||14||

The Gūḍhārthadīpikā commentary by Madhusūdana

tadarthaṃ bāhyamāsanamuktvādhunā tatra kathaṃ śarīradhāraṇamityucyate samamiti | kāyaḥ śarīramadhyaṃ sa ca śiraśca grīvā ca kāyaśirogrīvaṃ mūlādhārādārabhya mūrdhāntaparyantaṃ samamavakramacalamakampaṃ dhārayannekatattvābhyāsena vikṣepasahabhāvyaaṅgamekayattvābhāvaṃ sampādayan sthiro dṛḍhaprayatno bhūtvā | kiṃ ca svaṃ svīyaṃ nāsikāgraṃ saṃprekṣyaiva layavikṣeparāhityāya viṣayapravṛttirahito'nimīlitanetra ityarthaḥ | diśaścānavalokayannantarāntarā diśāṃ cāvalokanamakurvan yogapratibandhakatvāttasya | evambhūtaḥ sannāsīnetyuttareṇa
sambandhaḥ ||13||

kiṃ ca praśāntātmeti | nidānanivṛttirūpeṇa prakarṣeṇa śānto rāgādidoṣarahita ātmāntaḥkaraṇaṃ yasya sa praśāntātmā śāstrīyaniścayadārḍhyādvigatā bhīḥ | sarvakarmaparityāgena yuktavāyuktatvaśaṅkā yasya sa vigatabhīḥ | brahmacārivrate brahmacaryaguruśuśrūṣābhikṣānnabhojanādau sthitaḥ san | manaḥ saṃyamya viṣayākāravṛttiśūnyaṃ kṛtvā | mayi parameśvare pratyakciti saguṇe nirguṇe cittaṃ yasya sa maccitto madviṣayakadhārāvāhikacittavṛttimān | putrādau priye cintanīye sati kathamevaṃ syādata āha matparaḥ | ahameva paramānandarūpatvātparaḥ puruṣārthaḥ priyo yasya sa
tathā | tadetatpreyaḥ putrātpreyo vittātpreyo'nyasmātsarvasmādantarataraṃ yadayamātmā [BAU 1.4.8] iti śruteḥ | evaṃ viṣayākārasarvavṛttinirodhena bhagavadekākāracittavṛttiyuktaḥ samprajñātasamādhimānāsītopaviśedyathāśakti, na tu svecchayā vyuttiṣṭhedityarthaḥ |

bhavati kaścidrāgī strīcitto na tu striyameva paratvenārādhyatvena gṛhṇāti | kiṃ tarhi ? rājānaṃ devaṃ | ayaṃ tu maccitto matparaśca sarvārādhyatvena māmeva manyata iti bhāṣyakṛtāṃ vyākhyā |

vyākhyātṛtve'pi me nātra bhāṣyakāreṇa tulyatā |
guñjāyāḥ kiṃ nu hemnaikatulārohe'pi tulyatā ||14||

The Sārārthavarṣiṇī commentary by Viśvanātha

kāyo dehamadhyabhāgaḥ samamavakramacalaṃ niścalaṃ dhārayan kurvanmanaḥ saṃyamya pratyāhṛtya maccitto māṃ caturbhujaṃ sundarākāraṃ cintayan | matparo madbhaktiparāyaṇaḥ ||1314||

The Gītābhūṣaṇa commentary by Baladeva

āsane tasminnupaviṣṭasya śarīradhāraṇavidhimāha samamiti | kāyo dehamadhyabhāgaḥ | kāyaśca śiraśca grīvā ca teṣāṃ samāhāraḥ prāṇyaṅgatvāt | samamavakram | acalamakampaṃ dhārayan kurvan | sthiro dṛḍhaprayatno bhūtvā svanāsikāgraṃ samprekṣya sampaśyanmanolayavikṣepanivṛttaye bhrūmadhyadṛṣṭiḥ sannityarthaḥ | antarāntarā diśaścānavalokayan | evambhūtaḥ sannāsītetyuttareṇa sambandhaḥ | praśāntātmā akṣubdhamanāḥ | vigatā bhīrnirbhayaḥ | brahmacārivrate brahmacarye sthitaḥ | manaḥ saṃyamya viṣayebhyaḥ pratyāhṛtya | maccittaścaturbhujaṃ
sundarāṅgaṃ māṃ cintayan | matparo madekapuruṣārthaḥ | yukto yogī ||1314||

__________________________________________________________

Like what you read? Consider supporting this website: