Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

anāśritaḥ karmaphalaṃ kāryaṃ karma karoti yaḥ |
sa saṃnyāsī ca yogī ca na niragnirna cākriyaḥ ||1||

The Subodhinī commentary by Śrīdhara


citte śuddhe'pi na dhyānaṃ vinā saṃnyāsamātrataḥ |
muktiḥ syāditi ṣaṣṭhe'smin dhyānayogo vitanvate ||

pūrvādhyāye saṃkṣepeṇoktaṃ yogaṃ prapañcayituṃ ṣaṣṭhādhyāyārambhaḥ | tatra tāvatsarvakarmāṇi manasā saṃnyasya [Gītā 5.13] ityārabhya saṃnyāsapūrvikāyā jñānaniṣṭhāyāstātparyenābhidhānādduḥkharūpatvācca karmaṇaḥ sahasā saṃnyāsātiprasaṅgaṃ prāptaṃ vārayituṃ saṃnyāsādapi śreṣṭhatvena karmayogaṃ stauti anāśrita iti dvābhyām | karmaphalamanāśrito'napekṣamāṇaḥ sannavaśyakāryatayā vihitaṃ karma yaḥ karoti, sa eva saṃnyāsī yogī ca na tu niragniragnisādhyeṣṭākhyakarmatyāgī | na cākriyo'nagnisādhyapūrtākhyakarmatyāgī ||1||

The Gūḍhārthadīpikā commentary by Madhusūdana


yogasūtraṃ tribhiḥ ślokaiḥ pañcamānte yadīritam |
ṣaṣṭhastvārabhyate'dhyāyastadvyākhyānāya vistarāt ||

tatra sarvakarmatyāgena yogaṃ vidhāsyaṃstyājyatvena hīnatvamāśaṅkya karmayogaṃ stauti anāśrita iti dvābhyām | karmaṇāṃ phalamāśrito'napekṣamāṇaḥ phalābhisaṃdhirahitaḥ san kāryaṃ kartavyatayā śāstreṇa vihitaṃ nityamagnihotrādi karma karoti yaḥ sa karmyapi san saṃnyāsī ca yogī ceti stūyate |

sannyāso hi thyāgaḥ | cittagatavikṣepābhāvaśca yogaḥ | tau cāsya vidyete phalatyāgātphalatṛṣṇārūpacittavikṣepābhāvācca | karmaphalatṛṣṇātyāga evātra gauṇyā vṛttyā saṃnyāsayogaśabdābhyāmabhidhīyate sakāmānapekṣya prāśastyakathanāya | avaśyambhāvinau hi niṣkāmakarmānuṣṭhāturmukhyau saṃnyāsayogau | tasmādayaṃ yadyapi na niragniragnisādhyaśrautakarmatyāgī na bhavati, na cākriyo'gninirapekṣasmārtakriyātyāgī ca na bhavati | tathāpi saṃnyāsī yogī ceti mantavyaḥ |

athavā na niragnirna cākriyaḥ saṃnyāsī yogī ceti mantavyaḥ | kintu sāgniḥ sakriyaśca niṣkāmakarmānuṣṭhāyī saṃnyāsī yogī ceti mantavya iti stūyate | apaśavo anye goaśvebhyaḥ paśavo goaśvānityatreva praśaṃsālakṣaṇayā nañanvayopapattiḥ | atra cākriya ityanenaiva sarvakarmasaṃnyāsini labdhe niragniriti vyarthaṃ syādityagniśabdena sarvāṇi karmāṇyupalakṣya niragniriti saṃnyāsī kriyāśabdena cittavṛttīrupalakṣyākriya iti niruddhacittavṛttiryogī ca kathyate | tena na niragniḥ saṃnyāsī mantavyo na cākriyo yogī mantavya iti yathāsaṅkhyamubhayavyatireko darśanīyaḥ | evaṃ sati nañdvayamapyupapannam
iti draṣṭavyam ||1||

The Sārārthavarṣiṇī commentary by Viśvanātha


ṣaṣṭheṣu yogino yogaprakāravijitātmanaḥ |
manasaścañcalasyāpi naiścalyopāya ucyate ||

aṣṭāṅgayogābhyāse pravṛttenāpi cittaśodhakaṃ niṣkāmakarma na tyājyamityāha karmaphalamāśrito'napekṣamāṇaḥ kāryamavaśyakartavyatvena śāstravihitaṃ karma yaḥ karoti, sa eva karmaphalasaṃnyāsātsaṃnyāsī, sa eva viṣayabhogeṣu cittābhāvādyogī cocyate | na ca niragniragnihotrādikarmamātratyāgavāneva sannyāsyucyate | na cākriyo na daihikaceṣṭāśūnyo'rdhanimīlitanetra eva yogī cocyate ||1||

The Gītābhūṣaṇa commentary by Baladeva


ṣaṣṭhe yogavidhiḥ karmaśuddhasya vijitātmanaḥ |
sthairyopāyaśca manaso'sthirasyāpīti kīrtyate ||

proktaṃ karmayogamaṣṭāṅgayogaśiraskamupadekṣyannādau tau tadupāyatvāttaṃ karmayogaṃ stauti bhagavānanāśrita iti dvābhyām | karmaphalaṃ paśvannaputrasvargādikāmanāśrito'nicchan kāryamavaśyakartavyatayā vihitaṃ karma yaḥ karoti, sa saṃnyāsī jñānayoganiṣṭhaḥ, yogī cāṣṭāṅgayoganiṣṭhaḥ sa eva | karmayogenaiva tayoḥ siddhiriti bhāvaḥ | na niragniragnihotrādikarmatyāgī yativeśaḥ sannyāsī na cākriyaḥ śarīrakarmatyāgī ardhamudritanetro yogī | atra yogamaṣṭāṅgaṃ cikīrṣūṇāṃ sahasā karma na tyājyamiti matam ||1||

__________________________________________________________

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: