Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

anāśritaḥ karmaphalaṃ kāryaṃ karma karoti yaḥ |
sa saṃnyāsī ca yogī ca na niragnirna cākriyaḥ ||1||

The Subodhinī commentary by Śrīdhara


citte śuddhe'pi na dhyānaṃ vinā saṃnyāsamātrataḥ |
muktiḥ syāditi ṣaṣṭhe'smin dhyānayogo vitanvate ||

pūrvādhyāye saṃkṣepeṇoktaṃ yogaṃ prapañcayituṃ ṣaṣṭhādhyāyārambhaḥ | tatra tāvatsarvakarmāṇi manasā saṃnyasya [Gītā 5.13] ityārabhya saṃnyāsapūrvikāyā jñānaniṣṭhāyāstātparyenābhidhānādduḥkharūpatvācca karmaṇaḥ sahasā saṃnyāsātiprasaṅgaṃ prāptaṃ vārayituṃ saṃnyāsādapi śreṣṭhatvena karmayogaṃ stauti anāśrita iti dvābhyām | karmaphalamanāśrito'napekṣamāṇaḥ sannavaśyakāryatayā vihitaṃ karma yaḥ karoti, sa eva saṃnyāsī yogī ca na tu niragniragnisādhyeṣṭākhyakarmatyāgī | na cākriyo'nagnisādhyapūrtākhyakarmatyāgī ||1||

The Gūḍhārthadīpikā commentary by Madhusūdana


yogasūtraṃ tribhiḥ ślokaiḥ pañcamānte yadīritam |
ṣaṣṭhastvārabhyate'dhyāyastadvyākhyānāya vistarāt ||

tatra sarvakarmatyāgena yogaṃ vidhāsyaṃstyājyatvena hīnatvamāśaṅkya karmayogaṃ stauti anāśrita iti dvābhyām | karmaṇāṃ phalamāśrito'napekṣamāṇaḥ phalābhisaṃdhirahitaḥ san kāryaṃ kartavyatayā śāstreṇa vihitaṃ nityamagnihotrādi karma karoti yaḥ sa karmyapi san saṃnyāsī ca yogī ceti stūyate |

sannyāso hi thyāgaḥ | cittagatavikṣepābhāvaśca yogaḥ | tau cāsya vidyete phalatyāgātphalatṛṣṇārūpacittavikṣepābhāvācca | karmaphalatṛṣṇātyāga evātra gauṇyā vṛttyā saṃnyāsayogaśabdābhyāmabhidhīyate sakāmānapekṣya prāśastyakathanāya | avaśyambhāvinau hi niṣkāmakarmānuṣṭhāturmukhyau saṃnyāsayogau | tasmādayaṃ yadyapi na niragniragnisādhyaśrautakarmatyāgī na bhavati, na cākriyo'gninirapekṣasmārtakriyātyāgī ca na bhavati | tathāpi saṃnyāsī yogī ceti mantavyaḥ |

athavā na niragnirna cākriyaḥ saṃnyāsī yogī ceti mantavyaḥ | kintu sāgniḥ sakriyaśca niṣkāmakarmānuṣṭhāyī saṃnyāsī yogī ceti mantavya iti stūyate | apaśavo anye goaśvebhyaḥ paśavo goaśvānityatreva praśaṃsālakṣaṇayā nañanvayopapattiḥ | atra cākriya ityanenaiva sarvakarmasaṃnyāsini labdhe niragniriti vyarthaṃ syādityagniśabdena sarvāṇi karmāṇyupalakṣya niragniriti saṃnyāsī kriyāśabdena cittavṛttīrupalakṣyākriya iti niruddhacittavṛttiryogī ca kathyate | tena na niragniḥ saṃnyāsī mantavyo na cākriyo yogī mantavya iti yathāsaṅkhyamubhayavyatireko darśanīyaḥ | evaṃ sati nañdvayamapyupapannam
iti draṣṭavyam ||1||

The Sārārthavarṣiṇī commentary by Viśvanātha


ṣaṣṭheṣu yogino yogaprakāravijitātmanaḥ |
manasaścañcalasyāpi naiścalyopāya ucyate ||

aṣṭāṅgayogābhyāse pravṛttenāpi cittaśodhakaṃ niṣkāmakarma na tyājyamityāha karmaphalamāśrito'napekṣamāṇaḥ kāryamavaśyakartavyatvena śāstravihitaṃ karma yaḥ karoti, sa eva karmaphalasaṃnyāsātsaṃnyāsī, sa eva viṣayabhogeṣu cittābhāvādyogī cocyate | na ca niragniragnihotrādikarmamātratyāgavāneva sannyāsyucyate | na cākriyo na daihikaceṣṭāśūnyo'rdhanimīlitanetra eva yogī cocyate ||1||

The Gītābhūṣaṇa commentary by Baladeva


ṣaṣṭhe yogavidhiḥ karmaśuddhasya vijitātmanaḥ |
sthairyopāyaśca manaso'sthirasyāpīti kīrtyate ||

proktaṃ karmayogamaṣṭāṅgayogaśiraskamupadekṣyannādau tau tadupāyatvāttaṃ karmayogaṃ stauti bhagavānanāśrita iti dvābhyām | karmaphalaṃ paśvannaputrasvargādikāmanāśrito'nicchan kāryamavaśyakartavyatayā vihitaṃ karma yaḥ karoti, sa saṃnyāsī jñānayoganiṣṭhaḥ, yogī cāṣṭāṅgayoganiṣṭhaḥ sa eva | karmayogenaiva tayoḥ siddhiriti bhāvaḥ | na niragniragnihotrādikarmatyāgī yativeśaḥ sannyāsī na cākriyaḥ śarīrakarmatyāgī ardhamudritanetro yogī | atra yogamaṣṭāṅgaṃ cikīrṣūṇāṃ sahasā karma na tyājyamiti matam ||1||

__________________________________________________________

Like what you read? Consider supporting this website: