Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

bhoktāraṃ yajñatapasāṃ sarvalokamaheśvaram |
suhṛdaṃ sarvabhūtānāṃ jñātvā māṃ śāntimṛcchati ||29||

The Subodhinī commentary by Śrīdhara

nanvevamindriyādisaṃyamanamātreṇa kathaṃ muktiḥ syāt? na tanmātreṇa, kintu jñānadvāreṇetyāha bhoktāramiti | yajñānāṃ tapasāṃ caiva mama bhaktaiḥ samarpitānāṃ yadṛcchayā bhoktāraṃ pālakamiti | sarveṣāṃ lokānāṃ mahāntamīśvaram | sarvabhūtānāṃ suhṛdaṃ nirapekṣopakāriṇam | antaryāmiṇaṃ māṃ jñātvā matprasādena śāntiṃ mokṣamṛcchati prāpnoti ||29||

vikalpaśaṅkāpohena yenaivaṃ sāṅkhyayogayoḥ |
samuccayaḥ krameṇoktaḥ sarvajñaṃ naumi taṃ harim ||

iti śrīśrīdharasvāmikṛtāyāṃ bhagavadgītāṭīkāyāṃ subodhinyāṃ
saṃnyāsayogo nāma pañcamo'dhyāyaḥ
||5||

The Gūḍhārthadīpikā commentary by Madhusūdana

evaṃ yogayuktaḥ kiṃ jñātvā mucyata iti tadāha bhoktāramiti | sarveṣāṃ yajñānāṃ tapasāṃ ca kartṛrūpeṇa devatārūpeṇa ca bhoktāraṃ bhogakartāraṃ pālakamiti | bhuja pālanābhyavahārayoḥ iti dhātuḥ | sarveṣāṃ lokānāṃ mahāntamīśvaraṃ hiraṇyagarbhādīnāmapi niyantāram | sarveṣāṃ prāṇināṃ suhṛdaṃ pratyupakāranirapekṣatayopakāriṇaṃ sarvāntgaryāmiṇaṃ sarvabhāsakaṃ paripūrṇasaccidānanadaikarasaṃ paramārthasatyaṃ sarvātmānaṃ nārāyaṇaṃ māṃ jñātvātmatvena
sākṣātkṛtya śāntiṃ sarvasaṃsāroparatiṃ muktimṛcchati prāpnotītyarthaḥ | tvāṃ paśyannapi kathaṃ nāhaṃ mukta ityāśaṅkyānirākaraṇāya viśeṣaṇāni | uktarūpeṇaiva mama jñānaṃ muktikāraṇamiti bhāvaḥ ||29||

anekasādhanābhyāsaniṣpannaṃ hariṇeritam |
svasvarūpaparijñānaṃ sarveṣāṃ muktisādhanam ||5||

iti śrīmatparamahaṃsaparivrājakācāryaśrīviśveśvarasarasvatīpādaśiṣyaśrīmadhusūdanasarasvatīviracitāyāṃ śrīmadbhagavadgītāgūḍhārthadīpikāyāṃ svasvarūpaparijñānaṃ nāma
pañcamo'dhyāyaḥ ||5||

The Sārārthavarṣiṇī commentary by Viśvanātha

evambhūtasya yogino'pi jñānina iva bhaktyutthena paramātmajñānenaiva mokṣa ityāha bhoktāramiti | yajñānāṃ karmikṛtānāṃ tapasāṃ ca jñānikṛtānāṃ bhoktāraṃ pālayitāramiti karmiṇāṃ jñānināṃ copāsyam | sarvalokānāṃ maheśvaraṃ mahāniyantāramantaryāminaṃ yogināmupāsyam | sarvabhūtānāṃ suhṛdaṃ kṛpayā svabhaktadvārā svabhaktyupadeśena hitakāriṇamiti bhaktānāmupāsyaṃ māṃ jñātveti sattvaguṇamayajñānena nirguṇasya mamānubhavāsambhavātbhaktyāhamekayā grāhyaḥ iti madukteḥ | nirguṇayā bhaktyaiva yogī svopāsyaṃ paramātmānaṃ māmaparokṣānubhavagocarīkṛtya
śāntiṃ mokṣamṛcchati prāpnoti ||29||

niṣkāmakarmaṇā jñānī yogī cātra vimucyate |
jñātvātmaparamātmānāvityadhyāyārtha īritaḥ ||
iti sārārthadarśinyāṃ harṣiṇyāṃ bhaktacetasām |
gītāsu pañcamo'dhyāyaḥ saṃgataḥ saṅgataḥ satām ||5||

The Gītābhūṣaṇa commentary by Baladeva

evaṃ samādhisthaḥ kṛtasvātmāvalokanaḥ paramātmānamupāsyamucyata ityāha bhoktāramiti | yajñānāṃ tapasāṃ ca bhoktāraṃ pālakam | sarveṣāṃ lokānāṃ vidhirudrādīnāmapi maheśvaram | tamīśvarāṇāṃ paramaṃ maheśvaraṃ [ŚvetU 6.7] ityādi śravaṇāt | sarvabhūtānāṃ suhṛdaṃ nirapekṣopakārakam | īdṛśaṃ māṃ jñātvā svārādhyatayānubhūya śāntiṃ saṃsāranivṛttimṛcchati labhate | sarveśvarasya suhṛdaśca samārādhanaṃ khalu sukhāvahaṃ sukhasādhanamiti ||29||

niṣkāmakarmaṇā yogaśiraskena vimucyate |
saniṣṭho jñānagarbheṇetyeṣa pañcamanirṇayaḥ ||

iti śrīmadbhagavadgītopaniṣadbhāṣye pañcamo'dhyāyaḥ
||5||

pañcamo'dhyāyaḥ sannyāsayogaḥ

**********************************************************

Bhagavadgita 6

Like what you read? Consider supporting this website: