Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

yo'ntaḥsukho'ntarārāmastathāntarjyotireva yaḥ |
sa yogī brahmanirvāṇaṃ brahmabhūto'dhigacchati ||24||

The Subodhinī commentary by Śrīdhara

na kevalaṃ kāmakrodhavegasaṃharaṇamātreṇa mokṣaṃ prāpnoti | api tu yo'ntaḥsukha iti | antarātmanyeva sukhaṃ yasya | na viṣayeṣu | antarevārāma ākrīḍā yasya na bahiḥ | antareva jyotirdṛṣṭiryasya | na gītanṛtyādiṣu | sa evaṃ brahmaṇi bhūtaḥ sthitaḥ san brahmaṇi nirvāṇaṃ layamadhigacchati prāpnoti ||24||

The Gūḍhārthadīpikā commentary by Madhusūdana

kāmakrodhavegasahanamātreṇaiva mucyante iti na, kintu yo'ntariti |
antarbāhyaviṣayanirapekṣameva svarūpabhūtaṃ sukhaṃ yasya so'ntaḥsukho bāhyaviṣayajanitasukhaśūnya ityarthaḥ | kuto bāhyasukhābhāvastatrāha antarātmanyeva na tu stryādiviṣaye bāhyasukhasādhana ārāma āramaṇaṃ krīḍā yasya so'ntarārāmastyaktasarvaparigrahatvena bāhyasukhasādhanaśūnya ityarthaḥ |

nanu tyaktasarvaparigrahasyāpi yateryadṛcchopanataiḥ kokilādimadhuraśabdaśravaṇamandapavanasparśanacandrodayamayūranṛtyādidarśanātimadhuraśītalagaṅgodakapānaketakīkusumasaurabhādyavaghrāṇādibhirgrāmyaiḥ sukhotpattisambhavātkathaṃ bāhyasukhatatsādhanaśūnyatvamiti tatrāha tathāntarjyotireva yaḥ | yathāntareva sukhaṃ na bāhyairviṣayaistathāntarevātmani jyotirvijñānaṃ na bāhyairindriyairyasya so'ntarjyotiḥ śrotrādijanyaśabdādiviṣayavijñānarahitaḥ | evakāro viśeṣaṇatraye'pi sambadhyate | samādhikāle śabdādipratibhāsābhāvādvyutthānakāle tatpratibhāse'pi mithyātvaniścayānna bāhyaviṣayaistasya sukhotpattisambhava ityarthaḥ |

ya evaṃ yathoktaviśeṣaṇasampannaḥ sa yogī samāhito brahmanirvāṇaṃ brahma paramānandarūpaṃ kalpitadvaitopaśamarūpatvena nirvāṇaṃ tadeva, kalpitabhāvasyādhiṣṭhānātmakatvāt | avidyāvaraṇanivṛttyādhigacchati nityaprāptameva prāpnoti | yataḥ sarvadaiva brahmabhūto nānyaḥ | brahmaiva san brahmāpyeti iti śruteḥ | avasthiteriti kāśakṛtsnaḥ iti nyāyācca ||24||

The Sārārthavarṣiṇī commentary by Viśvanātha

yastu saṃsārātītastasya tu brahmānubhava eva sukhamityāha ya iti | antarātmanyeva sukhaṃ yasya saḥ | yato'ntarātmanyeva ramate, ato'ntarātmanyeva jyotirdṛṣṭiryasya saḥ ||24||

The Gītābhūṣaṇa commentary by Baladeva

yatprītyā taṃ soḍhuṃ śaktastadāha yo'ntariti | antarvartinānubhūtenātmanā sukhaṃ yasya saḥ, tenaivārāmaḥ krīḍā yasya saḥ | tasminneva jyotirdṛṣṭiryasya saḥ | īdṛśo yogī niṣkāmakarmī brahmabhūto labdhaśuddhajaivasvarūpo brahmādhigacchati paramātmānaṃ labhate | nirvāṇaṃ mokṣarūpaṃ tenaiva tallābhāt ||24||

__________________________________________________________

Like what you read? Consider supporting this website: