Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

yo'ntaḥsukho'ntarārāmastathāntarjyotireva yaḥ |
sa yogī brahmanirvāṇaṃ brahmabhūto'dhigacchati ||24||

The Subodhinī commentary by Śrīdhara

na kevalaṃ kāmakrodhavegasaṃharaṇamātreṇa mokṣaṃ prāpnoti | api tu yo'ntaḥsukha iti | antarātmanyeva sukhaṃ yasya | na viṣayeṣu | antarevārāma ākrīḍā yasya na bahiḥ | antareva jyotirdṛṣṭiryasya | na gītanṛtyādiṣu | sa evaṃ brahmaṇi bhūtaḥ sthitaḥ san brahmaṇi nirvāṇaṃ layamadhigacchati prāpnoti ||24||

The Gūḍhārthadīpikā commentary by Madhusūdana

kāmakrodhavegasahanamātreṇaiva mucyante iti na, kintu yo'ntariti |
antarbāhyaviṣayanirapekṣameva svarūpabhūtaṃ sukhaṃ yasya so'ntaḥsukho bāhyaviṣayajanitasukhaśūnya ityarthaḥ | kuto bāhyasukhābhāvastatrāha antarātmanyeva na tu stryādiviṣaye bāhyasukhasādhana ārāma āramaṇaṃ krīḍā yasya so'ntarārāmastyaktasarvaparigrahatvena bāhyasukhasādhanaśūnya ityarthaḥ |

nanu tyaktasarvaparigrahasyāpi yateryadṛcchopanataiḥ kokilādimadhuraśabdaśravaṇamandapavanasparśanacandrodayamayūranṛtyādidarśanātimadhuraśītalagaṅgodakapānaketakīkusumasaurabhādyavaghrāṇādibhirgrāmyaiḥ sukhotpattisambhavātkathaṃ bāhyasukhatatsādhanaśūnyatvamiti tatrāha tathāntarjyotireva yaḥ | yathāntareva sukhaṃ na bāhyairviṣayaistathāntarevātmani jyotirvijñānaṃ na bāhyairindriyairyasya so'ntarjyotiḥ śrotrādijanyaśabdādiviṣayavijñānarahitaḥ | evakāro viśeṣaṇatraye'pi sambadhyate | samādhikāle śabdādipratibhāsābhāvādvyutthānakāle tatpratibhāse'pi mithyātvaniścayānna bāhyaviṣayaistasya sukhotpattisambhava ityarthaḥ |

ya evaṃ yathoktaviśeṣaṇasampannaḥ sa yogī samāhito brahmanirvāṇaṃ brahma paramānandarūpaṃ kalpitadvaitopaśamarūpatvena nirvāṇaṃ tadeva, kalpitabhāvasyādhiṣṭhānātmakatvāt | avidyāvaraṇanivṛttyādhigacchati nityaprāptameva prāpnoti | yataḥ sarvadaiva brahmabhūto nānyaḥ | brahmaiva san brahmāpyeti iti śruteḥ | avasthiteriti kāśakṛtsnaḥ iti nyāyācca ||24||

The Sārārthavarṣiṇī commentary by Viśvanātha

yastu saṃsārātītastasya tu brahmānubhava eva sukhamityāha ya iti | antarātmanyeva sukhaṃ yasya saḥ | yato'ntarātmanyeva ramate, ato'ntarātmanyeva jyotirdṛṣṭiryasya saḥ ||24||

The Gītābhūṣaṇa commentary by Baladeva

yatprītyā taṃ soḍhuṃ śaktastadāha yo'ntariti | antarvartinānubhūtenātmanā sukhaṃ yasya saḥ, tenaivārāmaḥ krīḍā yasya saḥ | tasminneva jyotirdṛṣṭiryasya saḥ | īdṛśo yogī niṣkāmakarmī brahmabhūto labdhaśuddhajaivasvarūpo brahmādhigacchati paramātmānaṃ labhate | nirvāṇaṃ mokṣarūpaṃ tenaiva tallābhāt ||24||

__________________________________________________________

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: