Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

bāhyasparśeṣvasaktātmā vindatyātmani yatsukham |
sa brahmayogayuktātmā sukhamakṣayamaśnute ||21||

The Subodhinī commentary by Śrīdhara

mohanivṛttyā buddhisthairye hetumāha bāhyasparśeṣviti | indriyaiḥ spṛśyanta iti sparśā viṣayāḥ | bāhyendriyaviṣayeṣvasaktātmānāsaktacittaḥ | ātmani antaḥkaraṇe yadupaśamātmakaṃ sāttvikaṃ sukhaṃ tadvindati labhate | sa copaśamaṃ sukhaṃ labdhvā brahmaṇi yogena samādhinā yuktastadaikyaṃ prāpta ātmā yasya so'kṣayaṃ sukhamaśnute prāpnoti ||21||

The Gūḍhārthadīpikā commentary by Madhusūdana

nanu bāhyaviṣayaprīteranekajanmānubhūtatvenātipracalatvāttadāsaktacittasya kathamalaukike brahmaṇi dṛṣṭasarvasukharahite sthitiḥ syāt | paramānandarūpatvāditi cet, na | tadānandasyānanubhūtacaratvena cittasthitihetutvābhāvāt | taduktaṃ vārttike

apyānandaḥ śrutaḥ sākṣānmānenāviṣayīkṛtaḥ |
dṛṣṭānandābhilāṣaṃ sa na mandīkartumapyalam || iti |

tatrāha bāhyeti | indriyaiḥ spṛśyanta iti sparśāḥ śabdādayaḥ | te ca bāhyā anātmadharmatvāt | teṣvasaktātmānāsaktacittastṛṣṇāśūnyatayā viraktaḥ sannātmani antaḥkaraṇa eva bāhyaviṣayanirapekṣaṃ yadupaśamātmakaṃ sukhaṃ tadvindati labhate nirmalasattvavṛttyā | taduktaṃ bhārate

yacca kāmasukhaṃ loke yacca divyaṃ mahatsukham |
tṛṣṇākṣayasukhasyaite nārhataḥ ṣoḍaśīṃ kalām || iti |

athavā pratyagātmani tvaṃpadārthe yatsukhaṃ svarūpabhūtaṃ suṣuptāvanubhūyamānaṃ bāhyaviṣayāsaktipratibandhādalambhamānaṃ tadeva tadabhāvāllabhate |

na kevalaṃ tvaṃpadārthasukhameva labhate kintu tatpadārthaikyānubhavena pūrṇasukhamapītyāha sa tṛṣṇāśūnyo brahmaṇi paramātmani yogaḥ samādhistena yuktastasmin vyāpṛta ātmāntaḥkaraṇaṃ yasya sa brahmayogayuktātmā | athavā brahmaṇi tatpadārthe yogena vākyārthānubhavarūpeṇa samādhinā yukta aikyaṃ prāpta ātmā tvaṃpadārthasvarūpaṃ yasya sa tathā | sukhamakṣayamanantaṃ svasvarūpabhūtamaśnute vyāpnoti sukhānubhavarūpa eva sarvadā bhavatītyarthaḥ | nitye'pi vastunyavidyānivṛttyabhiprāyeṇa dhātvarthayoga aupacārikaḥ | tasmādātmanyakṣayasukhānubhavārthī san bāhyaviṣayaprīteḥ kṣaṇikāyā mahānarakānubandhinyāḥ
sakāśādindriyāṇi nivartayettāvataiva ca brahmaṇi sthitirbhavatītyabhiprāyaḥ ||21||

The Sārārthavarṣiṇī commentary by Viśvanātha

sa ca bāhyasparśeṣu viṣayasukheṣvasaktātmā anāsaktamanāḥ | tatra heturātmani jīvātmani paramātmānaṃ vindati sati prāpte yatsukhaṃ tadakṣayaṃ sukham | sa evāśnute prāpnoti, na hi nirantaramamṛtāsvādine mṛttikā rocata iti bhāvaḥ ||21||

The Gītābhūṣaṇa commentary by Baladeva

paurvauttaryeṇa svaparātmānāvanubhavatītyāha bāhyeti | bāhyasparśeṣu śabdādiviṣayānubhaveṣu asaktātmā san yadātmani svasvarūpe'nubhūyamāne sukhaṃ tadādau vindati, taduttaraṃ brahmaṇi paramātmani yogaḥ samādhistadyuktātmā san yadakṣayaṃ mahadanubhavalakṣaṇaṃ sukhaṃ tadaśnute labhate ||21||

__________________________________________________________

Like what you read? Consider supporting this website: