Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

sarvakarmāṇi manasā saṃnyasyāste sukhaṃ vaśī |
navadvāre pure dehī naiva kurvanna kārayan ||13||

The Subodhinī commentary by Śrīdhara

evaṃ tāvaccittaśuddhiśūnyasya saṃnyāsātkarmayogo viśiṣyate ityetatprapañcitam | idānīṃ śuddhacittasya saṃnyāsaḥ śreṣṭha ityāha sarvakarmāṇīti | vaśī yatacittaḥ | sarvāṇi karmāṇi vikṣepakāni manasā vivekayuktena saṃnyasya sukhaṃ yathā bhavatyevaṃ jñānaniṣṭhaḥ sannāste | kvāsta iti ? ata āha navadvāra iti | netre nāsike karṇau mukhaṃ ceti sapta śirogatāni | adhogate dve pāyūpastharūpe iti | evaṃ navadvārāṇi yasmiṃstasmin pure puravadahaṅkāraśūnye dehe dehyavatiṣṭhate | ahaṅkārābhāvādeva svyaṃ tena dehena naiva kurvanmamakārābhāvācca na kārayanityaviśuddhacittādvyavṛttir
uktā | aśuddhacitto hi saṃnyasya punaḥ karoti kārayati ca | na tvayaṃ tathā | antaḥ sukhaṃ āsta ityarthaḥ ||13||

The Gūḍhārthadīpikā commentary by Madhusūdana

aśuddhacittasya kevalātsaṃnyāsātkarmayogaḥ śreyāniti pūrvoktaṃ prapañcyādhunā śuddhacittasya sarvakarmasaṃnyāsa eva śreyānityāha sarvakarmāṇīti | nityaṃ naimittikaṃ kāmyaṃ pratiṣiddhaṃ ceti sarvāṇi karmāṇi manasā karmaṇyakarma yaḥ paśyedityatroktenākartrātmasvarūpasamyagdarśanena saṃnyasya parityajya prārabdhakarmavaśādāste tiṣṭhatyeva | kiṃ duḥkhena netyāha sukhamanāyāsena | āyāsahetukāyavāṅmanovyāpāraśūnyatvāt | kāyavāṅmanāṃsi svacchandāni kuto na vyāpriyante tatrāha vaśī svavaśīkṛtakāryakaraṇasaṅghātaḥ | kvāste ? navadvāre pure dve śrotre dve cakṣuṣī dve
nāsike vāgeketi śirasi sapta | dve pāyūpasthākhye adha iti navadvāraviśiṣṭe dehe | dehī dehabhinnātmadarśī pravāsīva paragehe tatpūjāparibhavādibhiraprahṛṣyannaviṣīdannahaṅkāramamakāraśūnyastiṣṭhati | ajño hi dehatādātmyābhimānāddeha eva na tu dehī | sa ca dehādhikaraṇamevātmano'dhikaraṇaṃ manyamāno gṛhe bhūmāvasāne vāhamāsa ityabhimanyate na tu dehe'hamāsa iti bhedadarśanābhāvāt | saṃghātavyatiriktātmadarśī tu sarvakarmasaṃnyāsī bhedadarśanāddehe'hamāsa iti pratipadyate | ataeva dehādivyāpārāṇāmavidyayātmanyakriye samāropitānāṃ vidyayā bādha eva sarvakarmasaṃnyāsa ityucyate | etasmādevājñavailakṣaṇyādyuktaṃ viśeṣaṇaṃ navadvāre pure āsta iti |

nanu dehādivyāpārāṇāmātmanyāropitānāṃ nauvyāpārāṇāṃ tīrasthavṛkṣa iva vidyayā bādhe'pi svavyāpāreṇātmanaḥ kartṛtvaṃ dehādivyāpāreṣu kārayitṛtvaṃ ca syāditi netyāha naiva kurvanna kārayan | āsta iti sambandhaḥ ||13||

The Sārārthavarṣiṇī commentary by Viśvanātha

ato'nāsaktaḥ karmāṇi kurvannapi jñeyaḥ sa nityasaṃnyāsī iti pūrvoktavadvastutaḥ saṃnyāsī evocyate tatrāha sarvakarmāṇi manasā saṃnyasya kāyādivyāpāreṇa bahiḥ kurvannapi vaśī jitendriyaḥ sukhamāste | kutra ? navadvāre pure ahaṃbhāvaśūnye dehe dehyutpannajñāno jīvo naiva kurvanniti karmasukhasya vastutaḥ kartṛtvaṃ naivāstīti jānan, na kārayanniti nāpi teṣu prayojanakartṛtvamityapi jānannityarthaḥ ||13||

The Gītābhūṣaṇa commentary by Baladeva

sarveti | vivekatā manasā tādṛśi pradhāne sarvakarmāṇi saṃnyasyārpayitvā dehādinā bahistāni kurvannapi vaśī jitendriyaḥ sukhaṃ āste | navadvāre pure puravadahaṃbhāvavarjite dehe dve netre dve nāsike dve śrotre mukhaṃ ceti śirasi sapta dvārāṇi adhastāttu pāyūpasthākhye dve iti navadvārāṇi dehī labdhajñānojīvaḥ | naiveti dehādiviviktasyātmanaḥ karmasu kartṛtvaṃ kārayitṛtvaṃ ca nāstīti vijānannityarthaḥ ||13||

__________________________________________________________

Like what you read? Consider supporting this website: