Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

tasmādajñānasaṃbhūtaṃ hṛtsthaṃ jñānāsinātmanaḥ |
chittvainaṃ saṃśayaṃ yogamātiṣṭhottiṣṭha bhārata ||42||

The Subodhinī commentary by Śrīdhara

tasmāditi | yasmādevaṃ tasmādātmano'jñānena saṃbhūtaṃ hṛdisthitamenaṃ saṃśayaṃ śokādinimittaṃ dehātmavivekakhaḍgena chittvā paramātmajñānopāyabhūtaṃ karmayogamātiṣṭhāśraya | tatra ca prathamaṃ prastutāya yuddhāyottiṣṭha | he bhārateti kṣatriyatvena yuddhasya dharmatvaṃ darśitam ||42||

pumavasthādibhedena karmajñānamayī dvidhā |
niṣṭhoktā yena taṃ vande śauriṃ saṃśayasaṃchidam ||

iti śrīdharasvāmikṛtāyāṃ bhagavadgītāṭīkāyāṃ subodhinyāṃ
jñānayogo nāma caturtho'dhyāyaḥ ||4||

The Gūḍhārthadīpikā commentary by Madhusūdana

tasmādajñānasaṃbhūtaṃ hṛtsthaṃ jñānāsinātmanaḥ chittvainaṃ saṃśayaṃ yogamātiṣṭhottiṣṭha bhārata ||42||

iti śrīmatparamahaṃsaparivrājakācāryaśrīviśveśvarasarasvatīpādaśiṣyaśrīmadhusūdanasarasvatīviracitāyāṃ śrīmadbhagavadgītāgūḍhārthadīpikāyāṃ jñānayogo nāma
caturtho'dhyāyaḥ ||4||

The Sārārthavarṣiṇī commentary by Viśvanātha

upasaṃharati tasmāditi | hṛtsthaṃ hṛdgataṃ saṃśayaṃ chittvā yogaṃ niṣkāmakarmayogamātiṣṭhāśraya | uttiṣṭha yuddhaṃ kartumiti bhāvaḥ ||42||

ukteṣu muktyupāyeṣu jñānamatra praśasyate |
jñānopāyaṃ tu karmaivetyadhyāyārtho nirūpitaḥ ||
iti sārārthadarśinyāṃ harṣiṇyāṃ bhaktacetasām |
gītāsvayaṃ caturtho hi saṅgataḥ saṅgataḥ satām ||4||

The Gītābhūṣaṇa commentary by Baladeva

tasmāditi | hṛtsthaṃ hṛdgatamātmaviṣayakaṃ saṃśayaṃ madupadiṣṭena jñānāsinā chittvā yogaṃ niṣkāmaṃ karma mayopadiṣṭamātiṣṭha | tadarthamuttiṣṭheti ||42||

dvyaṃśakaṃ dhānyavatkarma tuṣāṃśādiva taṇḍulaḥ |
śreṣṭhaṃ dravyāṃśato jñānamiti turyasya nirṇayaḥ ||4||

iti śrīmadbhagavadgītopaniṣadbhāṣye caturtho'dhyāyaḥ
||4||

caturtho'dhyāyaḥ brahmārpaṇayogaḥ

**********************************************************

Bhagavadgita 5

Like what you read? Consider supporting this website: