Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

yogasaṃnyastakarmāṇaṃ jñānasaṃchinnasaṃśayam |
ātmavantaṃ na karmāṇi nibadhnanti dhanañjaya ||41||

The Subodhinī commentary by Śrīdhara

adhyāyadvayoktāṃ pūrvāparabhūmikābhedena karmajñānamayīṃ dvividhāṃ brahmaniṣṭhāmupasaṃharati yogeti dvābhyām | yogena parameśvarārādhanarūpeṇa tasmin saṃnyastāni karmāṇi yena taṃ karmāṇi svaphalairna nibadhnanti | tataśca jñānena ātmabodhena kartrā saṃchinnaḥ saṃsāro dehādyatimānalakṣaṇo yasya tamātmavantamapramādinaṃ karmāṇi lokasaṅgrahārthāni svātāvikāni na nibadhnanti ||41||

The Gūḍhārthadīpikā commentary by Madhusūdana

etādṛśaysya sarvānarthamūlasya saṃśayasya nirākaraṇāyātmaniścayamupāyaṃ vadannadhyāyadvayoktāṃ pūrvāparabhūmikābhedena karmajñānamayīṃ dvividhāṃ brahmaniṣṭhāmupasaṃharati yogeti dvābhyām | yogena bhagavadārādhanalakṣaṇasamatvabuddhirūpeṇa saṃnyastāni bhagavati samarpitāni karmāṇi yena | yadvā paramārthadarśanalakṣaṇena yogena saṃnyastāni tyaktāni karmāṇi yena taṃ yogasaṃnyastakarmāṇam | saṃśaye sati kathaṃ yogasaṃnyastakarmatvamata āha jñānasaṃchinnasaṃśayaṃ jñānenātmaniścayalakṣaṇena cchinnaḥ saṃśayo yena
tam | viṣayaparavaśatvasvarūpaprasāde sati kuto jñānotpattirityata āha ātmavantamapramādinaṃ sarvadā sāvadhānam | etādṛśamapramāditvena jñānavantaṃ jñānasaṃchinnasaṃśayatvena yogasaṃnyastakarmāṇaṃ karmāṇi lokasaṅgrahārthāni vṛthāceṣṭārūpāṇi na nibadhnanti aniṣṭamiṣṭaṃ miśraṃ śarīraṃ nārabhante he dhanaṃjaya ||41||

The Sārārthavarṣiṇī commentary by Viśvanātha

naiṣkarmyaṃ tvetādṛśasya syādityāha yogānniṣkāmakarmayogānantarameva saṃnyastakarmāṇaṃ saṃnyāsena tyaktakarmāṇam | tataśca jñānābhyāsānantaraṃ chinnasaṃśayam | ātmavantaṃ prāptapratyagātmānaṃ karmāṇi na nibadhnanti ||41||

The Gītābhūṣaṇa commentary by Baladeva

īdṛśasya naiṣkarmyalakṣaṇā siddhiḥ syādityāha yogeti | yogena yogasthaḥ kuru karmāṇi ityatroktena saṃnyastāni jñānākāratāpannāni karmāṇi yasya tam | madupadiṣṭena jñānena chinnasaṃśayo yasya tam | ātmavantamavalokitātmānaṃ karmāṇi na nibadhnanti | teṣāṃ jñānena vigamāt ||42||

__________________________________________________________

Like what you read? Consider supporting this website: