Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

śraddhāvāṃllabhate jñānaṃ tatparaḥ saṃyatendriyaḥ |
jñānaṃ labdhvā parāṃ śāntimacireṇādhigacchati ||39||

The Subodhinī commentary by Śrīdhara

kiṃ ca śraddhāvāniti | śraddhāvān gurūpadiṣṭe'rthe āstikyabuddhimān | tatparastadekaniṣṭhaḥ | saṃyatendriyaśca | tajjñānaṃ labhate | nānyaḥ | ataḥ śraddhādisampattyā jñānalābhātprākkarmayoga eva śuddhyarthamanuṣṭheyaḥ | jñānalābhānantaraṃ tu na tasya kiṃcitkartavyamityāha jñānaṃ labdhvā tu mokṣamacireṇa prāpnoti ||39||

The Gūḍhārthadīpikā commentary by Madhusūdana

yenaikāntena jñānaprāptirbhavati sa upāyaḥ pūrvoktapraṇipātādyapekṣayāpyāsannatara ucyate śraddhāvāniti | guruvedāntavākyeṣvidamitthaṃ veti pramārūpāstikyabuddhiḥ śraddhā tadvān puruṣo labhate jñānam | etādṛśo'pi kaścidalasaḥ syāttatrāha tatparaḥ | gurūpāsanādau jñānopāye'tyantābhiyuktaḥ | śraddhāvāṃstatparo'pi kaścidajitendriyaḥ syādata āha saṃyatendriyaḥ | saṃyatāni viṣayebhyo nivartitānīndriyāṇi yena sa saṃyatendriyaḥ | ya evaṃ viśeṣaṇatrayayuktaḥ so'vaśyaṃ jñānaṃ labhate | praṇipātādistu bāhyo māyāvitvādisambhavādanaikāntiko'pi | śraddhāvattvādis
tvaikāntika upāya ityarthaḥ |

īdṛśenopāyena jñānaṃ labdhvā parāṃ caramāṃ śāntimavidyātatkāryanivṛttirūpāṃ muktimacireṇa tadavyavadhānenaivādhigacchati labhate | yathā hi dīpaḥ svotpattimātreṇaivāndhakāranivṛttiṃ karoti na tu kaṃcitsahakāriṇamapekṣate tathā jñānamapi svotpattimātreṇaivājñānanivṛttiṃ karoti na tu kiṃcitprasaṅkhyānādikamapekṣata iti bhāvaḥ ||39||

The Sārārthavarṣiṇī commentary by Viśvanātha

tarhi kīdṛśaḥ san kadā prāpnotītyata āha śraddhāvāniti | śraddhā niṣkāmakarmaṇaivāntaḥkaraṇaśuddhyaiva jñānaṃ syāditi śāstrārthaṃ āstikyabuddhistadvāneva | tatparastadanuṣṭhānaniṣṭhastādṛśo'pi yadā saṃyatendriyaḥ syāttadā parāṃ śāntiṃ saṃsāranāśam ||39||

The Gītābhūṣaṇa commentary by Baladeva

kīdṛśaḥ san kadā vindatītyāha śraddhāvāniti | niṣkāmena karmaṇā hṛdviśuddhau jñānaṃ syāditi | dṛḍhaviśvāsaḥ śraddhā tadvān | tatparastadanuṣṭhānaniṣṭhastādṛgapi yadā saṃyatendriyastadā parāṃ śāntiṃ muktim ||39||

__________________________________________________________

Like what you read? Consider supporting this website: