Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

na hi jñānena sadṛśaṃ pavitramiha vidyate |
tatsvayaṃ yogasaṃsiddhaḥ kālenātmani vindati ||38||

The Subodhinī commentary by Śrīdhara

tatra hetumāha na hīti | pavitraṃ śuddhikaram | iha tapoyogādiṣu madhye jñānatulyaṃ nāstyeva | tarhi sarve'pi kimityātmajñānameva nābhyasanta iti ? ata āha tatsvayamiti sārdhena | tadātmani viṣaye jñānaṃ kālena mahatā karmayogena saṃsiddho yogyatāṃ prāptaḥ san svayamevānāyāsena labhate | na tu karmayogaṃ vinetyarthaḥ ||38||

The Gūḍhārthadīpikā commentary by Madhusūdana

yasmādevaṃ tasmātna hīti | na hi jñānena sadṛśaṃ pavitraṃ pāvanaṃ śuddhikaramanyadiha vede lokavyavahāre vidyate, jñānabhinnasya ajñānānivartakatvena samūlapāpanivartakatvābhāvātkāraṇasadbhāvena punaḥ pāpodayācca | jñānena tvajñānanivṛttyā samūlapāpanivṛttiriti tatsamamanyacca vidyate |

tadātmaviṣayaṃ jñānaṃ sarveṣāṃ kimiti jhaṭiti notpadyate ? tatrāha tajjñānaṃ kālena mahatā yogasaṃsiddho yogena pūrvoktakarmayogena saṃsiddhaḥ saṃskṛto yogyatāmāpannaḥ svayamātmanyantaḥkaraṇe vindati labhate na tu yogayatāmāpanno'nyadattaṃ svaniṣṭhatayā na paraniṣṭhaṃ svīyatayā vindatītyarthaḥ ||38||

The Sārārthavarṣiṇī commentary by Viśvanātha

iha tapoyogādiyukteṣu madhye jñānena sadṛśaṃ pavitraṃ kimapi nāsti | tajjñānaṃ na sarvasulabham | kintu yogena niṣkāmakarmayogena samyaksiddha eva, na tvaparipakvaḥ | so'pi kālenaiva, na tu sadyaḥ | ātmani svasmin svayaṃ prāptaṃ vindati | na tu sannyāsagrahaṇamātreṇaiveti bhāvaḥ ||38||

The Gītābhūṣaṇa commentary by Baladeva

na hīti | hi yato jñānena sadṛśaṃ pavitraṃ śuddhikaraṃ tapastīrthāṭanādikaṃ nāsti | atastatsarvapāpanāśakaṃ tajjñānaṃ na sarvasulabhaṃ, kintu yogena niṣkāmakarmaṇā saṃsiddhaḥ paripakva eva kālenaiva, na tu sadyaḥ | ātmani svasmin svayaṃ labdhaṃ vindati | na tu pārivrājyagrahaṇamātreṇeti ||38||

__________________________________________________________

Like what you read? Consider supporting this website: