Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

evaṃ bahuvidhā yajñā vitatā brahmaṇo mukhe |
karmajān viddhi tān sarvānevaṃ jñātvā vimokṣyase ||32||

The Subodhinī commentary by Śrīdhara

jñānayajñaṃ stotumuktān yajñānupasaṃharati evaṃ bahuvidhā iti | brahmaṇo vedasya mukhe vitatāḥ | vedena sākṣādvihitā ityarthaḥ | tathāpi tān sarvān vāṅmanaḥkāyakarmajanitānātmasvarūpasaṃsparśarahitān viddhi jānīhi | ātmanaḥ karmāgocaratvāt | evaṃ jñātvā jñānaniṣṭhaḥ san saṃsārādvimukto bhaviṣyasi ||32||

The Gūḍhārthadīpikā commentary by Madhusūdana

kiṃ tvayā svotprekṣāmātreṇaivamucyate na hi veda evātra pramāṇamityāha evamiti | evaṃ yathoktā bahuvidhā bahuprakārā yajñāḥ sarvavaidikaśreyaḥsādhanarūpā vitatā vistṛtā brahmaṇo vedasya mukhe dvāre vedadvāreṇaivaite'vagatā ityarthaḥ | vedavākyāni tu pratyekaṃ vistarabhayānnodāhriyante | karmajān kāyikavācikamānasakarmodbhavān viddhi jānīhi tān sarvān yajñānnātmajān | nirvyāpāro hyātmā na tadvyāpārā ete kintu nirvyāpāro'hamudāsīna ityevaṃ jñātvā vimokṣyase'smātsaṃsārabandhanāditi śeṣaḥ ||32||

The Sārārthavarṣiṇī commentary by Viśvanātha

brahmaṇo vedasya mukhena vedena svamukhenaiva spaṣṭamuktā ityarthaḥ | karmajān vāṅmanaḥkāyakarmajanitān ||32||

The Gītābhūṣaṇa commentary by Baladeva

evamiti | brahmaṇo vedasya mukhe vitatāḥ | viviktātmaprāptyupāyatayā svamukhenaiva tena sphuṭamuktāḥ | karmajān vāṅmanaḥkāyakarmajanitānityarthaḥ | evaṃ jñātvā tadupāyatayā tenoktān tānavabudhyānuṣṭhāya tadutpannavijñānenāvalokitātmadvayaḥ saṃsārādvimokṣyase ||32||

__________________________________________________________

Like what you read? Consider supporting this website: