Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

apare niyatāhārāḥ prāṇān prāṇeṣu juhvati |
sarve'pyete yajñavido yajñakṣapitakalmaṣāḥ ||30||

The Subodhinī commentary by Śrīdhara

tadevamuktānāṃ dvādaśānāṃ yajñavidāṃ phalamāha sarve'pīti | yajñān vindanti labhanta iti yajñavidaḥ | yajñajñā iti | yajñaiḥ kṣayitaṃ nāśitaṃ kalmaṣaṃ yaiste ||30||

The Gūḍhārthadīpikā commentary by Madhusūdana

tadevamuktānāṃ dvādaśadhā yajñavidāṃ phalamāha sarve'pīti | yajñān vidanti jānanti vindanti labhante veti yajñavido yajñānāṃ jñātāraḥ kartāraśca | yajñaiḥ pūrvoktaiḥ kṣapitaṃ nāśitaṃ kalmaṣaṃ pāpaṃ yeṣāṃ te yajñakṣapitakalmaṣāḥ | yajñān kṛtvāvaśiṣṭe kāle'nnamamṛtaśabdavācyaṃ bhuñjata iti yajñaśiṣṭāmṛtabhujaḥ | te sarve'pi sattvaśuddhijñānaprāptidvāreṇa yānti brahma sanātanaṃ nityaṃ saṃsārānmucyanta ityarthaḥ ||30||

The Sārārthavarṣiṇī commentary by Viśvanātha

sarve'pyete yajñavida uktalakṣaṇān yajñān vindamānāḥ santo jñānadvārā brahma yānti | atrānanusaṃhitaṃ phalamāha yajñaśiṣṭaṃ yajñāvaśiṣṭaṃ yadamṛtaṃ bhogaiśvaryasiddhyādikaṃ tadbhuñjata iti ||30||

The Gītābhūṣaṇa commentary by Baladeva

ete khalvindiryavijayakāmāḥ sarve'pīti yajñavidaḥ | pūrvoktān devādiyajñān vindamānā taireva yajñaiḥ kṣapitakalmaṣāḥ ||30||

__________________________________________________________

Like what you read? Consider supporting this website: