Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

apāne juhvati prāṇaṃ prāṇe'pānaṃ tathāpare |
prāṇāpānagatī ruddhvā prāṇāyāmaparāyaṇāḥ ||29||

The Subodhinī commentary by Śrīdhara

kiṃ ca apāne iti | apāne'dhovṛttau prāṇamūrdhvavṛttiṃ pūrakeṇa juhvati | pūrakakāle prāṇamapānenaikīkurvanti | tathā kumbhakena prāṇāpānayorūrdhvādhogatī ruddhvā recakakāle'pānaṃ prāṇe juhvati | evaṃ pūrakakumbhakarecakaiḥ prāṇāyāmaparāyaṇā apara ityarthaḥ | kiṃ ca apara iti | apare tvāhārasaṅkocamabhyasyantaḥ svayameva jīryamāṇeṣvindriyeṣu tattadindriyavṛttilayaṃ bhāvayantītyarthaḥ |

yadvā apāne juhvati prāṇaṃ prāṇe'pānaṃ tathāpara ityanena pūrakarecakayorāvartamānayorhaṃsaḥ so'hamityanulomataḥ pratilomataśca abhivyajyamānenājapāmantreṇa tatttvaṃpadārthaikyaṃ vyatīhāreṇa bhāvayantītyarthaḥ | taduktaṃ yogaśāstre
sakāreṇa bahiryāti haṃkāreṇa viśetpunaḥ |
prāṇastatra sa evāhaṃ haṃsa ityanucintayet || iti |

prāṇāpānagatī ruddhvetyanena tu ślokena prāṇāyāmayajñā aparaiḥ kathyante | tatrāyamarthaḥ dvau bhāgau pūrayedannairjalenaikaṃ prapūrayet | pracārārthaṃ caturthamavaśeṣayediti | evamādivacanokto niyata āhāro yeṣāṃ te | kumbhakena prāṇāpānagatī ruddhvā prāṇāyāmaparāyaṇāḥ santaḥ prāṇānindriyāṇi prāṇeṣu juhvati | kumbhake hi sarve prāṇā ekībhavantīti tatraiva layamāneṣvindriyeṣu homaṃ bhāvayantītyarthaḥ | taduktaṃ yogaśāstre

yathā yathā sadābhyāsānmanasaḥ sthiratā bhavet |
vāyuvākkāyadṛṣṭīnāṃ sthiratā ca tathā tathā || iti ||29||

The Gūḍhārthadīpikā commentary by Madhusūdana

apāne juhvati prāṇaṃ prāṇe'pānaṃ tathāpare prāṇāpānagatī ruddhvā prāṇāyāmaparāyaṇāḥ ||29||

The Sārārthavarṣiṇī commentary by Viśvanātha

apare prāṇāyāmaniṣṭhāḥ apāne'dhovṛttau prāṇamūrdhvavṛttaṃ juhvati pūrakakāle prāṇamapānenaikīkurvanti | tathā recakakāle'pānaṃ prāṇe juhvati | kumbhakakāle prāṇāpānayorgatī ruddhvā prāṇāyāmaparāyaṇā bhavanti | apare indriyajayakāmāḥ | niyatāhārā alpāhārāḥ prāṇeṣvāhārasaṅkocanenaiva jīvyamāneṣu prāṇānindriyāṇi juhvati | indriyāṇāṃ prāṇādhīnavṛttitvātprāṇadaurbalye sati svayameva svasvaviṣayagrahaṇāsamarthānīndriyāṇi prāṇeṣvevālpīyanta ityarthaḥ ||29||

The Gītābhūṣaṇa commentary by Baladeva

kiṃ cāpāne iti | tathāpare prāṇāyāma parāyaṇāste tridhā adhovṛttāvapāne prāṇamūrdhvavṛttiṃ juhvati | pūrakeṇa prāṇamapānena sahaikīkurvanti | tathā prāṇe'pānaṃ juhvati recakenāpānaṃ prāṇena sahaikīkṛtya bahirnirgamayanti | yathā prāṇāpānayorgatī śvāsapraśvāsau kumbhakena ruddhvā vartanta iti | āntarasya vāyornāsāsyena bahirnirgamaḥ śvāsaḥ prāṇasya gatiḥ | vinirgatasya tasyāntaḥpraveśaḥ praśvāso'pānasya gatiḥ | tayornirodhaḥ kumbhakaḥ sa dvividhaḥ vāyumāpūrya śvāsapraśvāsayornirodho'ntaḥkumbhakaḥ | vāyuṃ virecya tayornirodho bhaiḥ kumbhakaḥ | apare nityatāhārāḥ bhojanasaṅkocaam
abhyasyantaḥ prāṇānindriyāṇi prāṇeṣu juhvati | teṣvalpāhāreṇa jīryamāṇeṣu tadāyattavṛttikāni tāni viṣayagrahaṇākṣamāṇi taptāyoniṣiktodabinduvatteṣveva vilīyante ||29||

__________________________________________________________

Like what you read? Consider supporting this website: