Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

nirāśīryatacittātmā tyaktasarvaparigrahaḥ |
śārīraṃ kevalaṃ karma kurvannāpnoti kilbiṣam ||21||

The Subodhinī commentary by Śrīdhara

kiṃ ca nirāśīriti | nirgatā āśiṣaḥ kāmanā yasmāt | yataṃ niyataṃ cittamātmā śarīraṃ ca yasya | tyaktāḥ sarve parigraho yena | sa śarīraṃ śarīramātranirvartyaṃ kartṛtvābhiniveśarahitaṃ kurvannapi kilbiṣaṃ bandhanaṃ na prāpnoti | yogārūḍhapakṣe śārīranirvāhamātropayogi svābhāvikaṃ bhikṣāṭanādi kurvannapi kilbiṣaṃ vihitākaraṇanimittadoṣaṃ na prāpnoti ||21||

The Gūḍhārthadīpikā commentary by Madhusūdana

yadātyantavikṣepahetorapi jyotiṣṭomādeḥ samyagjñānavaśānna tatphalajanakatvaṃ tadā śarīrasthitimātrahetoravikṣepakasya bhikṣāṭanādernāstyeva bandhahetutvamiti kaimutyanyāyenāha nirāśīriti | nirāśīrgatatṛṣṇo yatacittātmā cittamantaḥkaraṇamātmā bāhyendriyasahito dehastau saṃyatau pratyāhāreṇa nigṛhītau yena saḥ | yato jitendriyo'to vigatatṛṣṇatvāttyaktasarvaparigrahastyaktāḥ sarve parigrahā bhogopakaraṇāni yena saḥ | etādṛśo'pi prārabdhakarmavaśācchārīraṃ śarīrasthitimātraprayojanaṃ kaupīnācchādanādigrahaṇabhikṣāṭanādirūpaṃ yatiṃ prati śāstrābhyanujñātaṃ karma
kāyikaṃ vācikaṃ mānasaṃ ca, tadapi kevalaṃ kartṛtvābhimānaśūnyaṃ parādhyāropitakartṛtvena kurvan paramārthato'kartrātmadarśanānnāpnoti na prāpnoti kilbiṣaṃ dharmādharmaphalabhūtamaniṣṭaṃ saṃsāraṃ pāpavatpuṇyasyāpyaniṣṭaphalatvena kilbiṣatvam |

ye tu śarīranirvartyaṃ śārīramiti vyācakṣate tanmate kevalaṃ karma kurvannityato'dhikārthālābhādavyāvartakatvena śārīrapadasya vaiyarthyam | atha vācikamānasikavyāvartanāthamiti brūyāttadā karmapadasya vihitamātraparatvena śārīraṃ vihitaṃ karma kurvannāpnoti kilbiṣamityaprasaktapratiṣedho'narthakaḥ | pratiṣiddhasādhāraṇaparatve'pyevameva vyāghāta iti bhāṣya eva vistaraḥ ||21||

The Sārārthavarṣiṇī commentary by Viśvanātha

ātmā sthūladehaḥ | śārīraṃ śārīranirvāhārthaṃ karmāsatpratigrahādikaṃ kurvannapi kilbiṣaṃ pāpaṃ nāpnotītyetadapi vikarmaṇaśca boddhavyamityasya vivaraṇam ||21||

The Gītābhūṣaṇa commentary by Baladeva

athārūḍhasya daśāmāha nirāśīriti tribhiḥ | nirgatā āśīḥ phalecchā yasmātsa | yatacittātmā vaśīkṛtacittadehastyaktasarvaparigraha ātmaikāvalokanārthatvātprākṛteṣu vastuṣu mamatvavarjitaḥ | śārīraṃ karma śarīranirvāhārthaṃ karmāsatparigrahādi kurvannapi kilbiṣaṃ pāpaṃ nāpnoti ||21||

__________________________________________________________

Like what you read? Consider supporting this website: