Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

kiṃ karma kimakarmeti kavayo'pyatra mohitāḥ |
tatte karma pravakṣyāmi yajjñātvā mokṣyase'śubhāt ||16||

The Subodhinī commentary by Śrīdhara

tacca tattvavidbhiḥ saha vicārya kartavyam | na lokaparamparāmātreṇetyāha kiṃ karmeti | kiṃ karma ? kīdṛśaṃ karmakaraṇam | kimakarma ? kīdṛśaṃ karmākaraṇam | ityasminnarthe vivekino'pi mohitāḥ | ato yajjñātā yadanuṣṭhāyāśubhātsaṃsārānmokṣyase mukto bhaviṣyasi tatkarmākarma ca tubhyamahaṃ pravakṣyāmi tacchṛṇu ||16||

The Gūḍhārthadīpikā commentary by Madhusūdana

nanu karmaviṣaye kiṃ kaścitsaṃśayo'pyasti yena pūrvaiḥ pūrvataraṃ kṛtamityatinirbadhnāsi ? astyevetyāha kiṃ karmeti | nausthasya niṣkriyeṣvapi taṭasthavṛkṣeṣu gamanabhramadarśanāttathā dūrāccakṣuḥsaṃnikṛṣṭeṣu gacchatsvapi puruṣeṣvagamanabhramadarśanātparamārthataḥ kiṃ karma kiṃ paramārthato'karmeti kavayo medhāvino'pyatrāsmin viṣaye mohitā mohaṃ nirṇayāsāmarthyaṃ prāptā atyantadurnirūpatvādityarthaḥ | tattasmātte tubhyamahaṃ karma, akārapraśleṣeṇa cchedādakarma
ca pravakṣyāmi prakarṣeṇa sandehocchedena vakṣyāmi | yatkarmākarmasvarūpaṃ jñātvā mokṣyase mukto bhaviṣyasyaśubhātsaṃsārāt ||16||

The Sārārthavarṣiṇī commentary by Viśvanātha

kiṃ ca karmāpi na gatānugatikanyāyenaiva kevalaṃ vivekinā kartavyam | kintu tasya prakāraviśeṣaṃ jñātvaivetyatastasya prathamaṃ durjñeyatvamāha ||16||

The Gītābhūṣaṇa commentary by Baladeva

nanu kiṃ karmaviṣayakaḥ kaścitsandeho'pyasti yataḥ pūrvaiḥ pūrvataraṃ kṛtamityatinirbandhādbravīṣīti cedastyevetyāha kiṃ karmeti | mumukṣubhiranuṣṭheyaṃ karma kiṃ rūpaṃ syādakarma ca karmānyattadantargataṃ jñānaṃ ca kiṃ rūpamityarthaḥ | tadanyatve enaṃ ca | atrārthe kavayo dhīmanto'pi mohitāstadyāthātmyanirṇayāsāmarthyānmohaṃ prāpuḥ | ahaṃ sarveśaḥ sarvajñaste tubhyaṃ tatkarma akārapraśleṣādakarma ca pravakṣyāmi yajjñātvānuṣṭhāya prāpya cāśubhātsaṃsārān
mokṣyase ||16||

__________________________________________________________

Like what you read? Consider supporting this website: