Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

sa evāyaṃ mayā te'dya yogaḥ proktaḥ purātanaḥ |
bhakto'si me sakhā ceti rahasyaṃ hyetaduttamam ||3||

The Subodhinī commentary by Śrīdhara

sa evāyamiti | sa evāyaṃ yogo'dya vicchinne sampradāye sati punaśca te tubhyamuktaḥ | yatastvaṃ mama bhakto'si sakhā ca | anyasmai mayā nocyate | hi yasmādetaduttamaṃ rahasyam ||3||

The Gūḍhārthadīpikā commentary by Madhusūdana

ya evaṃ pūrvamupadiṣṭo'pyadhikāryabhāvādvicchinnasampradāyo'bhūt | yaṃ vinā ca puruṣārtho na labhyate | sa evāyaṃ purātano'nādiguruparamparāgato yogo'dya sampradāyavicchedakāle mayātisnigdhena te tubhyaṃ prakarṣeṇoktaḥ | na tvanyasmai kasmaicit | kasmāt? bhakto'si me sakhā ceti | itiśabdo hetau | yasmāttvaṃ mama bhaktaḥ śaraṇāgatatve satyatyantaprītimān sakhā ca samānavayāḥ snigdhasahāyo'si sarvadā bhavasi atastubhyamukta ityarthaḥ anyasmai kuto nocyate tatrāha | hi yasmādetajjñānamuttamaṃ rahasyamatigopyam ||3||

The Sārārthavarṣiṇī commentary by Viśvanātha

tvāṃ pratyevāsya proktatve hetuḥ bhakto dāsaḥ sakhā ceti bhāvadvayam | anyastu arvācīnaṃ pratyeva avaktavyatve hetū rahasyamiti ||3||

The Gītābhūṣaṇa commentary by Baladeva

sa eva tadānupūrvikavacanavācyo yogo mayā tvatsakhenātisnigdhena te tubhyaṃ matsakhāyeti snigdhāya proktastvaṃ me bhaktaḥ prapannaḥ sakhā cāsīti hetorna tvanyasmai kasmaicit | tatra hetuḥ rahasyamiti | hi yasmāduttamaṃ rahasyamiti gopyametat ||3||

__________________________________________________________

Like what you read? Consider supporting this website: