Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

śrībhagavānuvāca
imaṃ vivasvate yogaṃ proktavānahamavyayam |
vivasvānmanave prāha manurikṣvākave'bravīt ||1||

The Subodhinī commentary by Śrīdhara


āvirbhāvatirobhāvāvāviṣkartuṃ svayaṃ hariḥ |
tattvaṃ padavivekārthaṃ karmayogaṃ praśaṃsati ||

evaṃ tāvadadhyāyadvayena karmayogopāyakajñānayogo mokṣasādhanatvenoktaḥ | tadevaṃ brahmārpaṇādiguṇavidhānena tattvaṃ padārthavivekādinā ca prapañciṣyan prathamaṃ tāvatparasparāprāptatvena stuvan bhagavānuvāca imamiti tribhiḥ | avyayaphalatvādavyayam | imaṃ yogaṃ purāhaṃ vivasvata ādityāya kathitavān | sa ca svaputrāya manave śrāddhadevāya | sa ca manuḥ svaputrāyekṣvākave'bravīt ||1||

The Gūḍhārthadīpikā commentary by Madhusūdana

yadyapi pūrvamupeyatvena jñānayogastadupāyatvena ca karmayoga iti dvau yogau kathitau tathāpi ekaṃ sāṅkhyaṃ ca yogaṃ ca paśyati sa paśyati [Gītā 5.6] ityanayā diśā sādhyasādhanayoḥ phalaikyādaikyamupacarya sādhanabhūtaṃ karmayogaṃ sādhyabhūtaṃ ca jñānayogamanekavidhaguṇavidhānāya stauti vaṃśakathanena bhagavān |

imamadhyāyadvayenoktaṃ yogaṃ jñānaniṣṭhālakṣaṇaṃ karmaniṣṭhopāyalabhyaṃ vivasvate sarvakṣatriyavaṃśabījabhūtāyādityāya proktavān prakarṣeṇa sarvasandehocchedādirūpeṇoktavānahaṃ bhagavān vāsudevaḥ sarvajagatparipālakaḥ sargādikāle rājñāṃ balādhānena tadadhīnaṃ sarvaṃ jagatpālayitum | kathamanena balādhānamiti viśeṣeṇena darśayati avyayamavyayavedamūlatvādavyayaphalatvācca na vyeti svaphalādityavyayamavyabhicāriphalam | tathā caitādṛśena balādhānaṃ śakyamiti bhāvaḥ |

sa ca mama śiṣyo vivasvānmanave vaivasvatāya svaputrāya prāha | sa ca manurikṣvākave svaputrāyādirājāyābravīt | yadyapi prati manvantaraṃ svāyambhuvādisādhāraṇo'yaṃ bhāgavadupdeśastathāpi sāmpratikavaivasvatamanvantarābhiprāyeṇādityamārabhya sampradāyo gaṇitaḥ ||1||

The Sārārthavarṣiṇī commentary by Viśvanātha


turye svāvirbhāvahetornityatvaṃ janmakarmaṇoḥ |
svasyoktiṃ brahmayajñādijñānotkarṣaprapañcam ||

adhyāyadvayenoktaṃ niṣkāmakarmasādhyaṃ jñānayogaṃ stauti imamiti ||1||

The Gītābhūṣaṇa commentary by Baladeva


turye svābhivyaktihetuṃ svalīlā
nityatvaṃ satkarmasu jñānayogam |
jñānasyāpi prāyyanmāhātmyamuccaiḥ
prākhyaddevo devakīnandano'sau ||

pūrvādhyāyābhyāmuktaṃ jñānayogaṃ karmayogaṃ caikaphalatvādekīkṛtya tadvaṃśaṃ kīrtayan stauti imamiti | imaṃ tvāṃ sūryāyāhaṃ proktavān | avyayaṃ nityaṃ vedārtahtvānnaveyeti svaphalādityavyabhicāriphalatvācca | sa ca macchiṣyo vivasvān svaputrāya manave vaivasvatāya prāha | sa ca manurikṣvākave svaputrāyābravīt ||1||

__________________________________________________________

Like what you read? Consider supporting this website: