Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

evaṃ buddheḥ paraṃ buddhvā saṃstabhyātmānamātmanā |
jahi śatruṃ mahābāho kāmarūpaṃ durāsadam ||43||

The Subodhinī commentary by Śrīdhara

upasaṃharati evamiti | buddhereva viṣayendriyādijanyāḥ kāmādivikriyāḥ | ātmā tu nirvikārastatsākṣītyevaṃ buddheḥ paramātmānaṃ buddhvātmanaivaṃ tṛtayā niściyātmikayā buddhyātmānaṃ manaḥ saṃstabhya niścalaṃ kṛtvā kāmarūpiṇaṃ śatruṃ jahi māraya | durāsadaṃ duḥkhenāsādanīyaṃ durvijñeyamityarthaḥ ||43||

svadharmeṇa yamārādhya bhaktyā muktimitā budhāḥ |
tatkṛṣṇaṃ paramānandaṃ toṣayetsarvakarmabhiḥ ||

iti śrīdharasvāmikṛtāyāṃ bhagavadgītāṭīkāyāṃ subodhinyāṃ
karmayogo nāma tṛtīyo'dhyāyaḥ ||3||

The Gūḍhārthadīpikā commentary by Madhusūdana

phalitamāha evamiti | raso'pyasya paraṃ dṛṣṭvā nivartate ityatra yaḥ paraśabdenoktastamevambhūtaṃ pūrṇamātmānaṃ buddheḥ paraṃ buddhvā sākṣātkṛtya saṃstabhya sthirītkṛtyātmānaṃ mana ātmanaitādṛśaniścayātmkiayā buddhyā jahi māraya śatruṃ sarvapuruṣārthaśātanaṃ he mahābāho mahābāhorhi śatrumāraṇaṃ sukaramiti yogyaṃ sambodhanam | kāmarūpaṃ tṛṣṇārūpaṃ durāsadaṃ duḥkhenāsādanīyaṃ durvijñeyānekaviśeṣamiti yatnādhikyāya viśeṣaṇam ||43||

iti śrīmatparamahaṃsaparivrājakācāryaśrīviśveśvarasarasvatīpādaśiṣyaśrīmadhusūdanasarasvatīviracitāyāṃ śrīmadbhagavadgītāgūḍhārthadīpikāyāṃ karmayogo nāma
tṛtīyo'dhyāyaḥ ||3||

The Sārārthavarṣiṇī commentary by Viśvanātha

upasaṃharati evamiti | buddheḥ paraṃ jīvātmānaṃ buddhvā sarvopādhibhyaḥ pṛthakbhūtaṃ jñātvā ātmanā svenaivāmānaṃ svaṃ saṃstabhya niścalaṃ kṛtvā durāsadaṃ durjayamapi kāmaṃ jahi nāśaya ||43||

adhyāye'smin sādhanasya niṣkāmasyaiva karmaṇaḥ |
prādhānyamūce tatsādhyajñānasya guṇatāṃ vadan ||
iti sārārthadarśinyāṃ harṣiṇyāṃ bhaktacetasām |
tṛtīyaḥ khalu gītāsu saṅgataḥ saṅgataḥ satām ||

||3||

The Gītābhūṣaṇa commentary by Baladeva

evamiti | evaṃ madupadeśavidhayā buddheśca paraṃ dehādinikhilajaḍavargapravartakatvādviviktaṃ sukhacidghanaṃ jīvātmānaṃ buddhvānubhūyetyarthaḥ | ātmanā īdṛśaniścayātmikayā buddhyātmānaṃ manaḥ saṃstabhya tādṛśyātmani sthiraṃ kṛtvā kāmarūpaṃ śatruṃ jahi nāśaya | durāsadaṃ durdharṣamapi | mahābāho iti prāgvat ||43||

niṣkāmaṃ karma mukhyaṃ syādgauṇaṃ jñānaṃ tadudbhavam |
jīvātmadṛṣṭāvityeṣa tṛtīyo'dhyāyanirṇayaḥ ||

iti śrīmadbhagavadgītopaniṣadbhāṣye tṛtīyo'dhyāyaḥ
||3||

tṛtīyo'dhyāyaḥ karmayogaḥ

**********************************************************

Bhagavadgita 4

Like what you read? Consider supporting this website: