Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

āvṛtaṃ jñānametena jñānino nityavairiṇā |
kāmarūpeṇa kaunteya duṣpūreṇānalena ca ||39||

The Subodhinī commentary by Śrīdhara

idaṃ śabdanirdiṣṭaṃ darśayan vairitvaṃ sphuṭayati āvṛtamiti | idaṃ vivekajñānametena āvṛtam | ajñasya khalu bhogasamaye kāmaḥ sukhahetureva | pariṇāme tu vairitvaṃ pratipadyate | jñāninaḥ punastatkālamapyanarthānusandhānādduḥkhahetureveti nitgyavairiṇetyuktam | kiṃ ca viṣayaiḥ pūryamāṇo'pi yo duṣpūraḥ | āpūryamāṇaṃ tu śokasantāpahetutvādanalatulyaḥ | anena sarvān prati nityavairitvamuktam ||39||

The Gūḍhārthadīpikā commentary by Madhusūdana

tathā tenedamāvṛtamiti saṅgrahavākyaṃ vivṛṇotyāvṛtamiti | jñāyate'neneti jñānamantaḥkaraṇaṃ vivekavijñānaṃ vedaśabdanirdiṣṭametena kāmenāvṛtam | tathāpyāpātataḥ sukhahetutvādupādeyaḥ syādityata āha jñānino nityavairiṇā | ajño hi viṣayabhogakāle kāmaṃ mitramiva paśyaṃstatkārye duḥkhe prāpte vairitvaṃ jānāti kāmenāhaṃ duḥkhitvamāpādita iti | jñānī tu bhogakāle'pi jānātyanenāhamanarthe praveśita iti | ato vivekī duḥkhī bhavati bhogakāle ca tatpariṇāme cāneneti jñānino'sau nityavairīti sarvathā tena hantavya evetyarthaḥ |

tarhi kiṃ svarūo'sāvityata āha kāmarūpeṇa | kāma icchā tṛṣṇā saiva rūpaṃ yasya tena | he kaunteyeti sambandhāviṣkāreṇa premāṇaṃ sūcayati | nanu vivekino hantavyo'pyavivekina upādeyaḥ syādityata āha duṣpūreṇānalena ca | cakāra upamārthaḥ | na vidyate'laṃ paryāptiryasyetyanalo vahniḥ | sa yathā haviṣā pūrayitumaśakyastathāyamapi bhogenetyarthaḥ | ato nirantaraṃ santāpahetutvādvivekina ivāvivekino'pi heya evāsau | tathā ca smṛtiḥ

na jātu kāmaḥ kāmānāmupabhogena śāṃyati |
haviṣā kṛṣṇavartmeva bhūya evābhivardhate || [BhP 9.19.14] iti |

athavecchāyā viṣayasiddhinivartyatvādicchārūpaḥ kāmo viṣayabhogena svayameva nivartiṣyate kiṃ tatrātinirbandhenetyata uktaṃ duṣpūreṇānalena ceti | viṣayasiddhyā tatkālamicchātirodhāne'pi punaḥ prādurbhāvānna viṣayasiddhiricchānivartikā | kintu viṣayadoṣadṛṣṭirevatatheti bhāvaḥ ||39||

The Sārārthavarṣiṇī commentary by Viśvanātha

kāma eva hi jīvasyāvidyetyāha āvṛtamiti | nityavairiṇyato'sau sarvaprakāreṇa hantavya iti bhāvaḥ | kāmarūpeṇa kāmākāreṇājñānenetyarthaḥ | cakāra ivārthe | analo yathā haviṣā pūrayitumacakyastathā kāmo'pi bhogenetyarthaḥ | yaduktam

na jātu kāmaḥ kāmānāmupabhogena śāṃyati |
haviṣā kṛṣṇavartmeva bhūya evābhivardhate || [BhP 9.19.14] iti ||39||

The Gītābhūṣaṇa commentary by Baladeva

uktamarthaṃ sphuṭayati āvṛtamiti | anena kāmarūpeṇa nityavairiṇā jñānino jīvasya jñānamāvṛtamiti sambandhaḥ | ajñasya viṣayabhogasamaye sukhatvātsuhṛdapi kāmastatkārye duḥkhe sati vairḥ syādvijñasya tu tatsamaye'pi duḥkhānusandhānādduḥkhahetureveti nityavairiṇetyuktiḥ | tasmātsarvathā hantavya iti bhāvaḥ | kiṃ ca duṣpūreṇeti | caśabda ivārthaḥ | tatrānalo yathā haviṣā pūrayitumaśakyastathā bhogena kāma ityarthaḥ | smṛtiścaivamāha

na jātu kāmaḥ kāmānāmupabhogena śāṃyati |
haviṣā kṛṣṇavartmeva bhūya evābhivardhate || [BhP 9.19.14] iti |

tasmātsarveṣāṃ sa nityavairīti ||39||

__________________________________________________________

Like what you read? Consider supporting this website: