Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

dhūmenāvriyate vahniryathādarśo malena ca |
yatholbenāvṛto garbhastathā tenedamāvṛtam ||38||

The Subodhinī commentary by Śrīdhara

kāmasya vairitvaṃ darśayati dhūmeneti | dhūmena sahajena yathā vahnirāvriyata ācchādyate | yathā cādarśo malenāgantukena | yathā colbena garbhaveṣṭanacarmaṇā garbhaḥ sarvato niruddha āvṛtaḥ | tathāprakāratrayeṇāpi tena kāmenāvṛtamidam ||38||

The Gūḍhārthadīpikā commentary by Madhusūdana

tasya mahāpāpmatvena vairtvameva dṛṣṭāntaiḥ spaṣṭayati dhūmeneti | tatra śarīrārambhātprāgantaḥkaraṇasthālabdhavṛttikatvātsūkṣmaḥ kāmaḥ śarīrārambhakeṇa karmaṇā sthūlaśarīrāvacchinne labdhavṛttike'ntaḥkaraṇe kṛtābhivyaktiḥ san sthūlo bhavati | sa eva viṣayasya cintyamānatāvasthāyāṃ punaḥ punarudricyamānaḥ sthūlataro bhavati | sa eva punarviṣayasya bhujyamānatāvasthāyāmatyantodrekaṃ prāptaḥ sthūlatamo bhavati | tatra prathamāvasthāyāṃ dṛṣṭāntaḥ yathā dhūmena sahajenāprakāśātmakena prakāśātmako vahnirāvriyate | dvitīyāvasthāyāṃ dṛṣṭāntaḥ
yathādarśo malenāsahajenādarśotpattyanantaramudriktena | cakāro'vāntaravaidharmyasūcanārtha āvriyata iti kriyānukarṣaṇārthaśca | tṛtīyāvasthāyāṃ dṛṣṭāntaḥ yatholbena jarāyuṇā garbhaveṣṭanacarmaṇātisthūlena sarvato nirudhyāvṛtastathā prakāratrayeṇāpi tena kāmenedamāvṛtam |

atra dhūmenāvṛto'pi vahnirdāhādilakṣaṇaṃ svakāryaṃ karoti | malenāvṛtastvādarśaḥ pratibimbagrahaṇalakṣaṇaṃ svakāryaṃ na karoti | svacchatādharmamātratirodhānātsvarūpatastūpalabhyata eva | ulbenāvṛtastu garbho na hastapādādiprasāraṇarūpaṃ svakāryaṃ karoti na svarūpata upalabhyata iti viśeṣaḥ ||38||

The Sārārthavarṣiṇī commentary by Viśvanātha

na ca kasyacidevāyaṃ vairyapi tu sarvasyaiveti sadṛṣṭāntamāha dhūmeneti | kāmasyāgāḍhatve gāḍhatve'tigāḍhatve ca krameṇa dṛṣṭāntāḥ | dhūmenāvṛto'pi malino vahnirdāhādilakṣaṇaṃ svakāryaṃ tu karoti | malenāvṛto darpaṇaṃ tu svacchatādharmatirodhānādbimbagrahaṇaṃ svakāryaṃ na karoti svarūpatastūpalabhyate | ulbena jarāyūṇāvṛto garbhastu svakāryaṃ karacaraṇādiprasāraṇaṃ na karoti, na svarūpata upalabhyata iti | evaṃ kāmasyāgāḍhatve paramārthasmaraṇaṃ kartuṃ śaknoti | gāḍhatve na śaknotīti gāḍhatve tvacetanameva syādidaṃ jagadeva ||38||

The Gītābhūṣaṇa commentary by Baladeva

mṛdumadhyatīvrabhāvena trividhasya kāmasya dhūmamalolbaneti krameṇa dṛṣṭāntānāha dhūmenet | yathā dhūmenāvṛto'nujjvalo'pi vahnirauṣṇādikaṃ kiṃcitkaroti malenāvṛto darpaṇaḥ svacchatātirodhānātpratibimbaṃ na śaknoti grahītumulbena jarāguṇāvṛto garbhastu pādādiprasārarṃ na śaknoti kartuṃ na copalabhyate | tathā mṛdunā kāmenāvṛtaṃ jñānaṃ kathaṃcittattvārthaṃ grahītuṃ śaknoti madhyenāvṛtaṃ na śaknoti | tīvreṇāvṛtaṃ tu prasartumapi na śaknoti, na ca pratīyata ityarthaḥ ||38||

__________________________________________________________

Like what you read? Consider supporting this website: