Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

śrībhagavānuvāca
kāma eṣa krodha eṣa rajoguṇasamudbhavaḥ |
mahāśano mahāpāpmā viddhyenamiha vairiṇam ||37||

The Subodhinī commentary by Śrīdhara

atrottaraṃ śrībhagavānuvāca kāma eṣa krodha eṣa iti | yastvayā pṛṣṭo hetureva kāma eva | nanu krodho'pi pūrvaṃ tvayoktamindriyasyendriyasyārtha ityatra | satyam | nāsau tataḥ pṛthak | kintu krodho'pyeṣaḥ | kāma eva hi kenacitpratihataḥ krodhātmanā pariṇamate | pūrvaṃ pṛthaktvenokto'pi krodhakāmaja evetyabhiprāyeṇa ekīkṛtyocyate | rajoguṇātsamudbhavatīti tathā | anena sattvavṛddhyā rajasi kṣayaṃ nīte sati kāmo na jāyata iti sūcitam | enaṃ kāmamiha mokṣamārge vairiṇaṃ viddhi | ayaṃ ca vakṣyamāṇakrameṇa hantavya eva | yato nāsau dānena sandhātuṃ śakya ityāha mahāśanaḥ | mahadaśanaṃ
yasya saḥ | duṣpūra ityarthaḥ | na ca sāmnā sandhātuṃ śakyaḥ | yato mahāpāpmā'tyugraḥ ||37||

The Gūḍhārthadīpikā commentary by Madhusūdana

evamarjunena pṛṣṭe atho khalvāhuḥ kāmamaya evāyaṃ puruṣa iti, ātmaivedamagra āsīdeka eva so'kāmayata jāyā me syādatha prajāyeyātha vittaṃ me syādatha karma kurvīya ityādiśrutisiddhamuttaraṃ śrībhagavānuvāca kāma iti | yastvayā pṛṣṭo heturbalādanarthamārge pravartakaḥ sa eṣa kāma eva mahān śatruḥ | yannimittā sarvānarthaprāptiḥ prāṇinām |

nanu krodho'pyabhicārādau pravartako dṛṣṭa ityata āha krodha eṣaḥ | kāma eva kenaciddhetunā pratihataḥ krodhatvena pariṇamate'taḥ krodho'pyeṣa kāma eva | etasminneva mahāvairiṇi nivārite sarvapuruṣārthaprāptirityarthaḥ | tannivāraṇopāyajñānāya tatkāraṇamāha rajoguṇasamudbhavaḥ | duḥkhapravṛttibalātmako rajoguṇa eva samudbhavaḥ kāraṇaṃ yasya | ataḥ kāraṇānuvidhāyitvātkāryasya so'pi tathā | yadyapi tamoguṇo'pi tasya kāraṇaṃ tathāpi duḥkhe pravṛttau ca rajasa eva prādhānyāttasyaiva nirdeśaḥ | etena sāttvikyā vṛttyā rajasi kṣīṇe so'pi kṣīyata ityuktam |

athavā tasya kathamanarthamārge pravartakatvamityata āha rajoguṇasya pravṛttyādilakṣaṇasya samudbhavo yasmāt | kāmo hi viṣayābhilāṣātmakaḥ svayamudbhūto rajaḥ pravartayan puruṣaṃ duḥkhātmake karmaṇi pravartayati | tenāyamavaśyaṃ hantavya ityabhiprāyaḥ |

nanu sāmadānabhedadaṇḍāścatvāra upāyāstatra prathamatrikasyāsambhave caturtho daṇḍaḥ prayoktavyo na tu haṭhādevetyāśaṅkya trayāṇāmasambhavaṃ vaktuṃ viśinaṣṭi mahāśano mahāpāpmeti | mahadaśanamasyeti mahāśanaḥ |

yatpṛthivyāṃ vrīhiyavaṃ hiraṇyaṃ paśavaḥ striyaḥ |
nālamekasya tatsarvamiti matvā śamaṃ vrajet || iti smṛteḥ |

ato na dānena sandhātuṃ śakyaḥ | nāpi sāmabhedābhyāṃ yato mahāpāpmātyugraḥ | tena hi balātprerito'niṣṭaphalamapi jānan pāpaṃ karoti | ato viddhi jānīhi enaṃ kāmamiha saṃsāre vairiṇam |

tadetatsarvaṃ vivṛtaṃ vārtikakāraiḥ ātmaivedamagra āsītiti śrutivyākhyāne

pravṛttau ca nivṛttau ca yathoktasyādhikāriṇaḥ |
svātantrye sati saṃsārasṛtau kasmātpravartate ||
na tu niḥśeṣavidhvastasaṃsārānarthavartmani |
nivṛttilakṣaṇe vācyaṃ kenāyaṃ preryate'vaśaḥ ||
anarthaparipākatvamapi jānan pravartate |
pāratantryamṛte dṛṣṭā pravṛttirnedṛśī kvacit ||
tasmācchreyorthinaḥ puṃsaḥ prerako'niṣṭakarmaṇi |
vaktavyastannirāsārthamityarthā syātparā śrutiḥ ||
anāptapuruṣārtho'yaṃ niḥśeṣānarthasaṅkulaḥ |
ityakāmayatānāptān pumarthān sādhanairjaḍaḥ ||
jihāsati tathānarthānavidvānātmani śritān |
avidyodbhūtakāmaḥ sannatho khalviti ca śrutiḥ ||
akāmataḥ kriyāḥ kāściddṛśyante neha kasyacit |
yadyaddhi kurute jantustattatkāmasya ceṣṭitam ||
kāma eṣa krodha eṣa ityādivacanaṃ smṛteḥ |
pravartako nāparo'taḥ kāmādanyaḥ pratīyate || iti |

akāmata iti manuvacanam | anyatspaṣṭam ||37||

The Sārārthavarṣiṇī commentary by Viśvanātha

eṣa kāma eva viṣayābhilāṣātmakaḥ puruṣaṃ pāpe pravartayati tenaiva prayuktaḥ puruṣaḥ pāpaṃ caratītyarthaḥ | eṣa kāma eva pṛthaktvena dṛśyamāna eṣa pratyakṣaḥ krodho bhavati | kāma eva kenacitpratihato bhūtvā krodhākāreṇa pariṇamatītyarthaḥ | kāmo rajoguṇasamudbhava iti rājasātkāmādeva tāmasaḥ krodho jāyate ityarthaḥ | kāmasya apekṣitapūraṇena nivṛttiḥ syāditi cennetyāha mahāśano mahadaśanaṃ yasya saḥ |

yatpṛthivyāṃ vrīhiyavaṃ hiraṇyaṃ paśavaḥ striyaḥ |
nālamekasya tatsarvamiti matvā śamaṃ vrajet || iti smṛteḥ |

kāmasyāpekṣitaṃ pūrayitumaśakyameva | nanu dānena sandhātumaśakyaścetsāmabhedābhyāṃ sa svavaśīkartavyaḥ | tatrāha mahāpāpmātyugraḥ ||37||

The Gītābhūṣaṇa commentary by Baladeva

tatrāha bhagavān kāma iti | kāmaḥ prāktanavāsanāhetukaḥ śabdādiviṣayako'bhilāṣaḥ puruṣaṃ pāpe prerayati tadanicchumapi so'sya preraka ityarthaḥ | nanvabhicārādau krodho'pi prerako dṛṣṭaḥ sa cendriyasyetyādaubhavatāpi pṛthagukta iti cet, satyam | na sa tasmātpṛthak, kintveṣa kāma eva kenaciccetanena pratihataḥ krodho bhavati | dugdhamivāmlena yuktaṃ dadhi | kāmajaya eva krodhajaya iti bhāvaḥ | kīdṛśaḥ kāma ityāha rajoguṇeti | sattvavṛddhyā rajasi nirjite kāmo nirjitaḥ syādityarthaḥ | na cāpekṣitapradānena kāmasya nivṛttirityāha mahāśana iti |

yatpṛthivyāṃ vrīhiyavaṃ hiraṇyaṃ paśavaḥ striyaḥ |
nālamekasya tatsarvamiti matvā śamaṃ vrajet || iti smaraṇāt |

na ca sāmnā bhedena sa vaśībhavedityāha mahāpāpmeti | yo'tyugro vivekajñānavilopena niṣiddhe'pi pravartayati tasmādiha dānayoge enaṃ vairiṇaṃ viddhi tathā ca jñānādibhistribhirupāyaiḥ sandhātumaśakyatvādvakṣyamāṇena daṇḍena sa hantavya iti bhāvaḥ | īśvaraḥ karmāntaritaḥ parjanyavatsarvatra prerakaḥ | kāmastu svayameva pāpmāgre iti tathoktam ||37||

__________________________________________________________

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: