Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

arjuna uvāca
atha kena prayukto'yaṃ pāpaṃ carati pūruṣaḥ |
anicchannapi vārṣṇeya balādiva niyojitaḥ ||36||

The Subodhinī commentary by Śrīdhara

tayorna vaśamāgacchet[Gītā 3.34] ityuktam | tadetadaśakyaṃ manvāno'rjuna uvāca atheti | vṛṣṇervaṃśe avatīrṇo vārṣṇeyaḥ | he vārṣṇeya ! anartharūpaṃ pāpaṃ kartumicchannapi kena prayuktaḥ prerito'yaṃ puruṣaḥ pāpaṃ carati ? kāmakrodhau vivekabalena niruddhato'pi puruṣasya punaḥ pāpe pravṛttidarśanāt | anyo'pi tayormūlabhūtaḥ kaścitpravartako bhavediti sambhāvanayā praśnaḥ ||36||

The Gūḍhārthadīpikā commentary by Madhusūdana

tatra kāmyapratiṣiddhakarmapravṛttikāraṇamapanudya bhagavanmatamanuvartituṃ tatkāraṇāvadhāraṇāya arjuna uvāca atheti | dhyāyato viṣayān puṃsaḥ ityādinā pūrvamanarthamūlamuktam | sāmprataṃ ca prakṛterguṇasaṃmūḍhā ityādinā bahuvistaraṃ kathitam | tatra kiṃ sarvāṇyapi samaprādhānyena kāraṇāni | athavaikameva mukhyaṃ kāraṇamitarāṇi tu tatsahakārīṇi kevalam | tatrādye sarveṣāṃ pṛthakpṛthaṅnivāraṇe mahān prayāsaḥ syāt | antye tvekasminneva nirākṛte kṛtakṛtyatā syādityato brūhi me kena hetunā prayuktaḥ prerito'yaṃ tvanmatānanuvartī sarvajñānavimūḍhaḥ puruṣaḥ pāpamanarthānubandhi
sarvaṃ phalābhisandhipuraḥsaraṃ kāmyaṃ citrādi śatruvadhasādhanaṃ ca śyanādi pratiṣiddhaṃ ca kalañjabhakṣaṇādi bahuvidhaṃ karmācarati svayaṃ kartumanicchannapi na tu nivṛttilakṣaṇaṃ paramapuruṣārthānubandhi tvadupadiṣṭaṃ karmecchannapi karoti | na ca pāratantryaṃ vinetthaṃ sambhavati | ato yena balādiva niyojito rājñeva bhṛtyastvanmataviruddhaṃ sarvānarthānubandhitvaṃ jānannapi tādṛśaṃ karmācarati tamanarthamārgapravartakaṃ māṃ prati brūhi jñātvā samucchedāyetyarthaḥ | he vārṣṇeya vṛṣṇivaṃśe manmātāmahakule
kṛpayāvatīrṇeti sambodhanena vārṣṇeyīsuto'haṃ tvayā nipekṣaṇīya iti sūcayati ||36||

The Sārārthavarṣiṇī commentary by Viśvanātha

yaduktaṃ rāgadveṣau vyavasthitāv[Gītā 3.34] ityatra śāstraniṣiddhe |pīndriyārthe parastrīsambhāṣaṇādau rāga ityatra pṛcchati atheti | kena prayojakakartrānicchannapi vidhiniṣedhaśāstrārthajñānavattvātpāpe pravartitumicchārahito'pi balādiveti prayojakapreraṇavaśātprayojyasyāpīcchā samyagutpadyate iti bhāvaḥ ||36||

The Gītābhūṣaṇa commentary by Baladeva

indriyasya ityādau śāstraniṣiddhe'pi paradārasambhāṣaṇādau rāgo vyavasthita iti yaduktaṃ tatrārjunaḥ pṛcchati atha keneti | he vārṣṇeya vṛṣṇivaṃśodbhava ! śubhādibhyaśceti prayuktaḥ preritaḥ pāpaṃ carati niṣedhaśāstrārthajñānāttaccaritamanicchannapi balādiveti | prayojakecchāpannatayā prayojye'pīcchā prajāyate | sa kimīśvaraḥ, pūrvasaṃskāro ? tatrādyaḥ sākṣitvātkāruṇikatvācca na pāpe prerakaḥ | na ca paro jaḍatvāditi praśnārthaḥ ||36||

__________________________________________________________

Like what you read? Consider supporting this website: