Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

śreyān svadharmo viguṇaḥ paradharmātsvanuṣṭhitāt |
svadharme nidhanaṃ śreyaḥ paradharmo bhayāvahaḥ ||35||

The Subodhinī commentary by Śrīdhara

tarhi svadharmasya yuddhāderduḥkharūpasya yathāvatkartumaśakyatvātparadharmasya cāhiṃsādeḥ sukaratvāddharmatvāviśeṣācca tatra pravartitumicchantaḥ pratyāha śreyāniti | kiṃcidaṅgahīno'pi svadharmaḥ śreyān praśasyataraḥ | svanuṣṭhitātsakalāṅgasampūrtyā kṛtādapi paradharmātsakāśāt | tatra hetuḥ svadharme yuddhādau pravartamānasya nidhanaṃ maraṇamapi śreṣṭhaṃ svargādiprāpakatvāt | paradharmastu bhayāvaho niṣiddhatvena narakaprāpakatvāt ||35||

The Gūḍhārthadīpikā commentary by Madhusūdana

nanu svābhāvikarāgadveṣaprayuktapaśvādisādhāraṇapravṛttiprahāṇena śāstrīyameva karma kartavyaṃ cettarhi yatsukaraṃ bhikṣāśanādi tadeva kriyatāṃ kimatiduḥkhāvahena yuddhenetyata āha śreyāniti | śreyān praśasyataraḥ svadharmo yaṃ varṇāśramaṃ prati yo vihitaḥ sa tasya svadharmo viguṇo'pi sarvāṅgopasaṃhāramantareṇa kṛto'pi paradharmātsvaṃ pratyavihitātsvanuṣṭhitātsarvāṅgopasaṃhāreṇa sampāditādapi | na hi vedātiriktamānagamyo dharmaḥ, yena paradharme'pyanuṣṭheyo dharmatvātsvadharmavadityanumānaṃ tatra mānaṃ syāt | codanalakṣaṇo'rtho dharmaḥ
iti nyāyāt | ataḥ svadharme kiṃcidaṅgahīne'pi sthitasya nidhanaṃ maraṇamapi śreyaḥ praśasyataraṃ paradharmasthasya jīvitādapi | svadharmasthasya nidhanaṃ hīhaloke kīrtyāvahaṃ paraloke ca svargādiprāpakam | paradharmastu ihākīrtikaratvena paratra narakapradatvena ca bhayāvaho yato'to rāgadveṣādiprayuktasvābhāvikapravṛttivatparadharmo'pi heya evetyarthaḥ |

evaṃ tāvadbhagavanmatāṅgīkāriṇāṃ śreyaḥprāptistadanaṅgīkāriṇāṃ ca śreyomārgabhraṣṭatvamuktam | śreyomārgabhraṃśena phalābhisandhipūrvakakāmyakarmācaraṇe ca kevalapāpamātrācaraṇe ca bahūni kāraṇāni kathitāni ye tvetadabhyasūyanta ityādinā | tatrāyaṃ saṅgrahaślokaḥ

śraddhāhānistathāsūyā duṣṭacittatvamūḍhate |
prakṛtervaśavartitvaṃ rāgadveṣau ca puṣkalau |
paradharmarucitvaṃ cetyuktā durmārgavāhakāḥ |||35||

The Sārārthavarṣiṇī commentary by Viśvanātha

tataśca yuddharūpasya yathāvadrāgadveṣādirāhityena kartumaśakyatvātparadharmasya cāhiṃsādeḥ sukaratvāddharmatvāviśeṣācca tatra pravartitumicchantaṃ pratyāha śreyāniti | viguṇaḥ kiṃciddoṣaviśiṣṭo'pi samyaganuṣṭhātumaśakyo'pi paradharmātsvanuṣṭhitātsādhvevānuṣṭhātuṃ śakyādapi sarvaguṇapūrṇādapi sakāśātśreyān | tatra hetuḥ svadharma ityādi |

vidharmaḥ paradharmaśca
ābhāsa upamā chalaḥ |
adharmaśākhāḥ pañcemā
dharmajño'dharmavattyajet || [BhP 7.15.12] iti saptamokteḥ ||35||

The Gītābhūṣaṇa commentary by Baladeva

nanu svaprakṛtinirmitāṃ rāgadveṣamayīṃ paśvādisādhāraṇīṃ pravṛttiṃ vihāya śāstrokteṣu dharmeṣu vartitavyamityuktam | dharmahṛdviśuddhau tādṛśapravṛttirnivartena, dharmāśca yuddhādivadahiṃsādayo'pi śāstreṇoktāḥ | tasmādrāgadveṣarāhityena kartumaśakyādyuddhāderahiṃsāśiloñchavṛttilakṣaṇo dharma uttama iti cettatrāha śreyāniti |

yasya varṇasyāśramasya ca yo dharmo vedena vihitaḥ, sa ca viguṇaḥ kiṃcidaṅgavikalo'pi svanuṣṭhitā sarvāṅgopasaṃhāreṇācaritādapi paradharmātśreyān | yathā brāhmaṇasyāhiṃsādiḥ svadharmaḥ kṣatriyasya ca yuddhādiḥ | na hi dharmo vedātiriktena pramāṇena gamyate | cakṣurbhinnendriyeṇeva rūpam | yathāha jaiminiḥ codanālakṣaṇo dharmaḥ iti | tatra hetuḥ svadharme nidhanaṃ maraṇaṃ śreyaḥ pratyavāyābhāvātparajanmani dharmācaraṇasambhavācceṣṭasādhakamityarthaḥ | paradharmastu bhayāvaho'niṣṭajanakaḥ | taṃ pratyavihitatvena pratyavāyasambhavāt |
na ca paraśurāme viśvāmitre cavyabhicāraḥ | tayostattatkulotpannāvapi tattaccorumahimnā tatkarmodayāt | tathāpi vigānaṃ kaṣṭaṃ ca tayoḥ smaryate | ataeva droṇādeḥ kṣātradharmo'sakṛdvigītaḥ |

nanu daivarātyādeḥ kṣatriyasya pārivrājyaṃ śrūyate tataḥ kathamahiṃsādeḥ paradharmatvamiti cetsatyaṃ, pūrvapūrvāśramadharmaiḥ kṣīṇavāsanayā pārivrājyādhikāre sati taṃ pratyahiṃsādeḥ svadharmatvena vihitatvāt | ataeva svadharme sthitasyeti yojyate ||35||

__________________________________________________________

Like what you read? Consider supporting this website: