Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

saktāḥ karmaṇyavidvāṃso yathā kurvanti bhārata |
kuryādvidvāṃstathāsaktaścikīrṣurlokasaṃgraham ||25||

The Subodhinī commentary by Śrīdhara

tasmādātmavidāpi lokasaṅgrahārtha tatkṛpayā karma kāryamevetyupasaṃharati saktā iti | karmaṇi saktā abhiniviṣṭāḥ santo yathājñāḥ karmāṇi kurvanti, asaktaḥ san vidvānapi kuryātlokasaṃgrahaṃ kartumicchuḥ ||25||

The Gūḍhārthadīpikā commentary by Madhusūdana

nanu taveśvarasya lokasaṃgrahārthaṃ karmāṇi kurvāṇasyāpi kartṛtvābhimānābhāvānna kāpi kṣatiḥ | mama tu jīvasya lokasaṃgrahārthaṃ karmāṇi kurvāṇasya kartṛtvābhimānena jñānābhibhavaḥ syādityata āha saktā iti | saktāḥ kartṛtvābhimānena phalābhisandhinā ca karmaṇyabhiniviṣṭā avidvāṃso'jñā yathā kurvanti karma lokasaṃgrahaṃ kartumicchurvidvānātmavidapi tathaiva kuryāt | kintu asaktaḥ san kartṛtvābhimānaṃ phalābhisandhiṃ cākurvannityarthaḥ | bhārateti bharatavaṃśodbhavatvenabhā jñānaṃ tasyāṃ ratatvena tvaṃ yathoktaśāstrārthabodhayogyo'sīti darśayati ||25||

The Sārārthavarṣiṇī commentary by Viśvanātha

tasmātpratiṣṭhitena jñānināpi karma kartavyamityupasaṃharati saktā iti ||25||

The Gītābhūṣaṇa commentary by Baladeva

tasmātpratiṣṭhite'pi tvaṃ lokahitāya vedoktaṃ svakarma prakurvityāśayenāha saktā iti | ajñā yathā karmaṇi saktāḥ phalalipsayābhiniviṣṭāstata kurvantyevaṃ vidvānapi kuryāt | kintvasaktaḥ phalalipsāśūnyaḥ san | sphuṭamanyat ||25||

__________________________________________________________

Like what you read? Consider supporting this website: