Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

utsīdeyurime lokā na kuryāṃ karma cedaham |
saṃkarasya ca kartā syāmupahanyāmimāḥ prajāḥ ||24||

The Subodhinī commentary by Śrīdhara

tataḥ kiṃ ? ata āha utsīdeyuriti | utsīdeyurdharmalopena naśyeyuḥ | tataśca yo varṇasaṅkaro bhavettasyāpyahameva kartā syāṃ bhaveyam | evamahameva prajā upahanyāṃ malinīkuryāmiti ||24||

The Gūḍhārthadīpikā commentary by Madhusūdana

śreṣṭhasya tava mārgānuvartitvaṃ manuṣyāṇāmucitameva anuvartitve ko doṣa ityata āha utsīdeyuriti | ahamīśvaraścedyadi karma na kuryāṃ tadā madanuvartināṃ manvādīnāmapi karmānupapatterlokasthitihetoḥ karmaṇo lopeneme sarve lokā utsīdeyurvinaśyeyuḥ | tataśca varṇasaṃkarasya ca kartāhameva syām | tena cemāḥ sarvāḥ prajā ahamevopahanyāṃ dharmalopena vināśayeyam | kathaṃ ca prajānāmanugrahārthaṃ pravṛtta īśvaro'haṃ tāḥ sarvā vināśayeyamityabhiprāyaḥ |

yadyadācaratītyāderaparā yojanā | na kevalaṃ lokasaṃgrahaṃ sampaśyan kartumarhasyapi tu śreṣṭhācāratvādapītyāha yadyaditi | tathā ca mama śreṣṭhasya yādṛśa eva ācārastādṛśa eva madanuvartinā tvayānuṣṭheyo na svātantryeṇānya ityarthaḥ | kīdṛśastavācāro yo mayānuvartanīya ityākāṅkṣāyāṃ na me pārthetyādibhistribhiḥ ślokaistatpradarśanamiti ||24||

The Sārārthavarṣiṇī commentary by Viśvanātha

utsīdeyurmāṃ dṛṣṭāntīkṛtya dharmamakurvāṇā bhraṃśeyuḥ | tataśca varṇasaṅkaro bhavettasyāpyahameva kartā syāmevamahameva prajā hanyām | malināḥ kuryām ||24||

The Gītābhūṣaṇa commentary by Baladeva

tataḥ kiṃ syādityāha utsīdeyuriti | ahaṃ sarvaśreṣṭhaścetśāstroktaṃ karma na kuryāṃ tarhīme lokā utsīdeyurvibhraṣṭamaryādāḥ syuḥ | tadvibhraṃśe sati yaḥ saṅkaraḥ syāttasyāpyahameva kartā syām | evaṃ ca prajāpatirahamimāḥ prajāḥ sāṅkaryadoṣeṇopahanyāṃ malināḥ kuryām | tathā ca eṣa seturvidharaṇa eṣāṃ lokānāmasaṃbhedāya iti śrutyā lokamaryādāvidhārakatvena parigītasya me tanmaryādābhedakatvaṃ syāditi | evaṃ upadiśato'pi hareryatkiṃcitsvabhaktasukhecchoḥ svairācaritaṃ
dṛṣṭaṃ, tatkhalu vidhāyakena tadvacasānupetatvādīśvarīyatvāccāvarairnaivācaraṇīyam | yaduktaṃ śrīmatā śukena

īśvarāṇāṃ vacaḥ satyaṃ
tathaivācaritaṃ kvacit |
teṣāṃ yatsvavacoyuktaṃ
buddhimāṃstatsamācaret ||

naitatsamācarejjātu
manasāpi hyanīśvaraḥ |
vinaśyatyācaranmauḍhyād
yathārudro |bdhijaṃ viṣam || [BhP 10.33.31-2] iti ||24||

__________________________________________________________

Like what you read? Consider supporting this website: