Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

tasmādasaktaḥ satataṃ kāryaṃ karma samācara
asakto hyācaran karma paramāpnoti pūruṣaḥ ||19||

The Subodhinī commentary by Śrīdhara

yasmādevambhūtasya jñānina eva karmānupayogo nānyasya tasmāttvaṃ karma kurvityāha tasmāditi | asaktaḥ phalasaṅgarahitaḥ san kāryamavaśyakartavyatayā vihitaṃ nityaṃ naimittikaṃ karma samyagācara | hi yasmādasaktaḥ karmācaran puruṣaḥ paraṃ mokṣaṃ cittaśuddhijñānadvārā prāpnoti ||19||

The Gūḍhārthadīpikā commentary by Madhusūdana

yasmānna tvamevaṃbhūto jñānī kintu karmādhikṛta eva mumukṣuḥ | asaktaḥ phalakāmanārahitaḥ satataṃ sarvadā na tu kadācitkāryamavaśyakartavyaṃ yāvajjīvādiśruticoditaṃ tametaṃ vedānuvacanena brāhmaṇā vividiṣanti yajñena dānena tapasānāśakena iti śrutyā jñāne viniyuktaṃ karma nityanaimittikalakṣaṇaṃ samyagācara yathāśāstraṃ nirvartaya | asakto hi yasmādācarannīśvarārthaṃ karma kurvan sattvaśuddhijñānaprāptidvāreṇa paraṃ mokṣamāpnoti pūruṣaḥ puruṣaḥ sa eva satpuruṣo nānya ityabhiprāyaḥ ||19||

The Sārārthavarṣiṇī commentary by Viśvanātha

tasmāttava jñānabhūmikārohaṇe nāsti yogyatā | kāmyakarmaṇi tu sadvivekavatastava naivādhikāraḥ | tasmātniṣkāmakarmaiva kurvityāha tasmāditi | kāryamavaśyakartavyatvena vihitaṃ paraṃ mokṣam ||19||
baladevaḥ yasmāllabdhātmāvalokanasyaiva karmānupayogastasmādetādṛktvaṃ kāryaṃ kartavyatvena vihitaṃ karma samācara | asaktaḥ phalecchāśūnyaḥ san | paraṃ dehādibhinnamātmānamāpnotyavalokate yāthātmyena ||19||

__________________________________________________________

Like what you read? Consider supporting this website: