Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

yastvātmaratireva syādātmatṛptaśca mānavaḥ
ātmanyeva ca saṃtuṣṭastasya kāryaṃ na vidyate || 17 ||

The Subodhinī commentary by Śrīdhara

tadevaṃ na karmaṇāmārambhādityādinā ajñasya antaḥkaraṇaśuddhyarthaṃ karmayogamuktvā jñāninaḥ karmānupayogamāha yastviti dvābhyām | ātmanyeva ratiḥ prītiryasya saḥ | tataścātmanyeva tṛptaḥ svānandānubhavena nirvṛtaḥ | ataeva ātmanyeva santuṣṭo bhogāpekṣārahito yastasya kartavyaṃ karma nāstīti ||17||

ṃdhusūdanaḥ yastvindriyārāmo na bhavati paramārthadarśī sa evaṃ jagaccakraprabhṛtihetubhūtaṃ karmānanutiṣṭhannapi na pratyavaiti kṛtakṛtyatvādityāha dvābhyāṃ yastviti | indriyārāmo hi srakcandanavanitādiṣu ratimanubhavati manojñānnapānādiṣu tṛptiṃ paśuputrahiraṇyādilābhena rogādyabhāvena ca tuṣṭim | uktaviṣayābhāve rāgiṇāmaratyatṛptyatuṣṭidarśanādratitṛptituṣṭyau manovṛttiviśeṣāḥ sākṣisiddhāḥ | labdhaparamātmānanastu dvaitadarśanābhāvādatiphalgutvācca viṣayasukhaṃ na kāmayata ityuktaṃ yāvānartha udapāne ityatra | ato'nātmaviṣayakaratitṛptituṣṭyabhāvād
ātmānaṃ paramānandamadvayaṃ sākṣātkurvannupacārādevamucyate ātmaratirātmatṛpta ātmasantuṣṭa iti | tathā ca śrutiḥ ātmakrīḍa ātmaratiḥ kriyāvāneva brahmavidāṃ variṣṭhaḥ iti | ātmatṛptaśceti cakāra evakārānukarṣaṇārthaḥ | mānava iti yaḥ kaścidapi manuṣya evambhūtaḥ sa eva kṛtakṛtyo na tu brāhmaṇatvādiprakarṣeṇeti kathayitum | ātmanyeva ca santuṣṭa ityatra cakāraḥ samuccayārthaḥ | ya evambhūtasyādhikārahetvabhāvātkimapi kāryaṃ vaidikaṃ laukikaṃ na vidyate ||17||

The Sārārthavarṣiṇī commentary by Viśvanātha

tadevaṃ niṣkāmatvāsāmarthye sakāmo'pi karma kuryādevetyuktam | yastu śuddhāntaḥkaraṇatvātjñānabhūmikāmārūḍhaḥ sa tu nityaṃ kāmyaṃ ca na karotītyāha yastviti dvābhyām | ātmaratirātmārāmo yata ātmatṛptaḥ ātmānandānubhavena nirvṛtaḥ | na svātmani nirvṛto bahirviṣayabhoge'pi kiñcinnirvṛto bhavatu | atra naivetyāhaātmanyeva na tu bahirviṣayabhoge tasya kāryaṃ kartavyatvena karma nāsti ||17||

The Gītābhūṣaṇa commentary by Baladeva

yastu maduktena niṣkāmakarmaṇā madupāsanena ca vimṛṣṭe cittadarpaṇe sañjātena dharmabhūtajñānenātmānamadarśattasya na kiñcitkarma kartavyamityāha yastviti dvābhyām | ātmanyapahatapāpmatvādiguṇāṣṭakaviśiṣṭe svasvarūpe avalokite ratiryasya saḥ | ātmanā svaprakāśānandenāvalokitena tṛpto na tvannapānādinā | ātmanyeva ca tādṛśe santuṣṭo na tu nṛtyagītādau | tasyaivambhūtasya tadavalokānāya kiñcitkarma kartavyaṃ na vidyate sarvadāvalokitātmasvarūpatvāt ||17||

__________________________________________________________

Like what you read? Consider supporting this website: