Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

niyataṃ kuru karma tvaṃ karma jyāyo hyakarmaṇaḥ |
śarīrayātrāpi ca te na prasidhyedakarmaṇaḥ ||8||

The Subodhinī commentary by Śrīdhara

niyatamiti | yasmādevaṃ tasmānniyataṃ nityaṃ karma sandhyopāsanādi kuru | hi yasmāt | sarvakarmaṇo'karaṇātsakāśātkarmakaraṇaṃ jyāyo'dhikataram | anyathākarmaṇaḥ sarvakarmaśūnyasya tava śarīrayātrā śarīranirvāho'pi na prasidhyenna bhavet ||8||

The Gūḍhārthadīpikā commentary by Madhusūdana

yasmādevaṃ tasmānmanasā jñānendriyāṇi nigṛhya karmendriyaistvaṃ prāgananuṣṭhitaśuddhihetukarmā niyataṃ vidhyuddeśe phalasambandhaśūnyatayā niyatanimittena vihitaṃ karma śrautaṃ smārtaṃ ca nityamiti prasiddhaṃ kuru | kurviti madhyamapuruṣaprayogeṇaiva tvamiti labdhe tvamiti padamarthāntare saṃkramitam |

kasmādaśuddhāntaḥkaraṇena karmaiva kartavyaṃ hi yasmādakarmaṇo'karaṇātkarmaiva jyāyaḥ praśasyataram | na kevalaṃ karmābhāve tavāntaḥkaraṇaśuddhireva na sidhyet | kintu akarmaṇo yuddhādikarmarahitasya te tava śarīrayātrā śarīrasthitirapi na prakarṣeṇa kṣātravṛttikṛtatvalakṣaṇena sidhyet | tathā ca prāguktam | api cetyantaḥkaraṇaśuddhisamuccayārthaḥ ||8||

The Sārārthavarṣiṇī commentary by Viśvanātha

tasmāttvaṃ niyataṃ nityaṃ sandhyopāsanādiakarmaṇaḥ karmasannyāsātsakāśājjyāyaḥ śreṣṭham | sannyāsasarvakarmaṇastava śarīranirvāho'pi na sidhyet ||8||

The Gītābhūṣaṇa commentary by Baladeva

niyatamiti tasmāttvamaviśuddhacitto niyatamāvaśyakakaraṃ kuru cittaviśuddhaye niṣkāmatayā svavihitaṃ karmācaretyarthaḥ | akarmaṇamautsukyamātreṇa sarvakarmasaṃnyāsasakāśātkarmaiva jyāyaḥ praśastataraṃ kramasopānanyāyena jñānotpādakatvāt | autsukyamātreṇa karma tyajatormaline hṛdi jñānaprakāśāt | kiṃ cākarmaṇaḥ saṃnyastasarvakarmaṇastava śarīrayātrā dehanirvāho'pi na sidhyet | yāvatsādhanapūrtidehadhāraṇasyāvaśyakatvāttadarthaṃ jñānī bhikṣāṭanādikarmānutiṣṭhati | tacca kṣatriyasya tavānucitam | tasmātsvavihitena yuddhaprajāpālanādikarmaṇā śulkāni vittānyupārjya tairnirvyūhadehayātraḥ svātmānamanusandhehīti ||8||

__________________________________________________________

Like what you read? Consider supporting this website: