Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

yastvindriyāṇi manasā niyamyārabhate'rjuna
karmendriyaiḥ karmayogamasaktaḥ sa viśiṣyate ||7||

The Subodhinī commentary by Śrīdhara

etadviparītaḥ karmakartā tu śreṣṭha ityāha yastvindriyāṇīti | yastvindriyāṇi manasā niyamya īśvaraparāṇi kṛtvā karmendriyaiḥ karmarūpaṃ yogamupāyamārabhate'nutiṣṭhati | asaktaḥ phalābhilāṣarahitaḥ san | sa viśiṣyate viśiṣṭo bhavati cittaśuddhyā jñānavān bhavatītyarthaḥ ||7||

The Gūḍhārthadīpikā commentary by Madhusūdana

autsukyamātreṇa sarvakarmāṇyasaṃnyasya cittaśuddhaye niṣkāmakarmāṇyeva yathāśāstraṃ kuryāt | tasmātyastviti | tuśabdo'śuddhāntaḥkaraṇasaṃnyāsivyatirekārthaḥ | indriyāṇi jñānendriyāei śrotrādīni manasā saha niyamya pāpahetuśabdādiviṣayāsakternivartya manasā vivekayuktena niyamyeti | karmendriyairvākpāṇyādibhiḥ karmayogaṃ śuddhihetutayā vihitaṃ karmārabhate karotyasaktaḥ phalābhilāṣaśūnyaḥ san yo vivekī sa itarasmānmithyācārādviśiṣyate | pariśramasāmye'pi phalātiśayabhāktvena śreṣṭho bhavati | he'rjunāścaryamidaṃ paśya yadekaḥ karmendriyāṇi nigṛhṇan jñānendriyāṇi vyāpārayan puruṣārthaśūnyo
'parastu jñānendriyāṇi nigṛhya karmendriyāṇi vyāpārayan paramapuruṣārthabhāgbhavatīti ||7||

The Sārārthavarṣiṇī commentary by Viśvanātha

etadviparītaḥ śāstrīyakarmakartā gṛhasthastu śreṣṭha ityāha yastviti | karmayogaṃ śāstravihitam | asakto'phalākāṅkṣī viśiṣyate | asambhāvitaprasāditvena jñānaniṣṭhādapi puruṣādviśiṣṭaḥ iti śrīrāmānujācāryacaraṇāḥ ||7||

The Gītābhūṣaṇa commentary by Baladeva

etadvaiparītyena svavihitakarmakartā gṛhastho'pi śreṣṭha ityāha yastviti | ātmānubhavapravṛttena manasendriyāṇi śrotrādīni niyamyāsaktaḥ phalābhilāṣaśūnyaḥ san yaḥ karmendriyaiḥ karmarūpaṃ yogamupāyamārabhate'nutiṣṭhati sa viśiṣyate | sambhāvyamānajñānatvātpūrvataḥ śreṣṭho bhavatītyarthaḥ ||7||

__________________________________________________________

Like what you read? Consider supporting this website: