Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

na hi kaścitkṣaṇamapi jātu tiṣṭhatyakarmakṛt |
kāryate hyavaśaḥ karma sarvaḥ prakṛtijairguṇaiḥ || 5 ||

The Subodhinī commentary by Śrīdhara

karmaṇāṃ ca saṃnyāsasteṣvanāsaktimātram | na tu svarūpeṇa | aśakyatvāditi | āha na hi kaściditi | jātu kasyāṃcidapyavasthāyāṃ kṣaṇamātramapi kaścidapi jñānyajñāno akarmakṛtkarmāṇyakurvāṇo na tiṣṭhati | atra hetuḥ prakṛtijairsvabhāvaprabhavai rāgadveṣādibhirguṇaiḥ sarvo'pi janaḥ karma kāryate | karmaṇi pravartyate | avaśo'svatantraḥ san ||5||

The Gūḍhārthadīpikā commentary by Madhusūdana

tatra karmajanyaśuddhyabhāve bahirmukhaḥ | hi yasmātkṣaṇamapi kālaṃ jātu kadācitkaścidapyajitendriyo'karmakṛtsanna tiṣṭhati | api tu laukikavaidikakarmānuṣṭhānavyagra eva tiṣṭhati tasmādaśuddhacittasya saṃnyāso na sambhavatītyarthaḥ |

kasmātpunaravidvān karmāṇyakurvāṇo na tiṣṭhati | hi yasmāt | sarvaḥ prāṇī cittaśuddhirahito'vaśo'svatantra eva san prakṛtijaiḥ prakṛtito jātairabhivyaktaiḥ kāryākāreṇa sattvarajastamobhiḥ svabhāvaprabhavairvā rāgadveṣādibhirguṇaiḥ karma laukikaṃ vaidikaṃ kāryate | ataḥ karmāṇyakurvāṇo na kaścidapi tiṣṭhatītyarthaḥ | yataḥ svābhāvikā guṇāścālakā ataḥ paravaśatayā sarvadā karmāṇi kurvato'śuddhabuddheḥ sarvakarmasaṃnyāso na sambhavatīti na saṃnyāsanibandhanā jñānaniṣṭhā sambhavatītyarthaḥ ||5||

The Sārārthavarṣiṇī commentary by Viśvanātha

kintvaśuddhacittaḥ kṛtasaṃnyāsaḥ śāstrīyaṃ karma parityajya vyavahārike karmaṇi nimajjatītyāha na hīti | nanu saṃnyāsa eva tasya vaidikalaukikakarmapravṛttirvirodhī ? tatrāha kāryata iti | avaśo'svatantraḥ ||5||

The Gītābhūṣaṇa commentary by Baladeva

aviśuddhacittaḥ kṛtavaidikakarmasaṃnyāso laukike'pi karmaṇi nimajjatītyāha nahīti | nanu saṃnyāsa eva tasya sarvakarmavirodhīti cettatrāha kāryata iti | prakṛtijaiḥ svabhāvodbhavairguṇai rāgadveṣādibhiḥ, kāryate pravartyate avaśaḥ parādhīnaḥ syāt ||5||

__________________________________________________________

Like what you read? Consider supporting this website: