Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

na karmaṇāmanārambhānnaiṣkarmyaṃ puruṣo'śnute |
na ca saṃnyasanādeva siddhiṃ samadhigacchati || 4 ||

The Subodhinī commentary by Śrīdhara

ataḥ samyakcittaśuddhyā jñānotpattiparyantaṃ varṇāśramocitāni karmāṇi kartavyāni | anyathā cittaśuddhyabhāvena jñānānutpatterityāha na karmaṇāmiti | karmaṇāmanārambhādananuṣṭhānānnaiṣkarmyaṃ jñānaṃ nāśnute na prāpnoti | nanu caitameva pravrājino lokamicchantaḥ pravrajantīti śrutyā saṃnyāsasya mokṣādaṅgatvaśruteḥ saṃnyasanādeva mokṣo bhaviṣyati | kiṃ karmabhiḥ ? ityāśaṅkyoktaṃ na ceti | cittaśuddhiṃ vinā kṛtātsaṃnyasanādeva jñānaśūnyātsiddhiṃ mokṣaṃ na samadhigacchati na prāpnoti ||4||

The Gūḍhārthadīpikā commentary by Madhusūdana

tatra kāraṇābhāve kāryānupapatterāha na karmaṇāmiti | karmaṇā tametaṃ vedānuvacanena brāhmaṇā vividiṣanti yajñena dānena tapasānāśakena iti śrutyātmajñāne viniyuktānāmanārambhādananuṣṭhānāccittaśuddhyabhāvena jñānāyogyo bahirmukhaḥ puruṣo naiṣkarmyaṃ sarvakarmaśūnyatvaṃ jñānayogena niṣṭhāmiti yāvatnāśnute na prāpnoti |

nanu etameva pravrājino lokamicchantaḥ pravrajanti iti śruteḥ sarvakarmasaṃnyāsādeva jñānaniṣṭhopapatteḥ kṛtaṃ karmabhirityata āha na ca saṃnyasanādeva cittaśuddhiṃ vinā kṛtātsiddhiṃ jñānaniṣṭhālakṣaṇāṃ samyakphalaparyavasāyitvenādhigacchati naiva prāpnotītyarthaḥ | karmajanyāṃ cittaśuddhimantareṇa saṃnyāsa eva na sambhavati | yathākathaṃcidautsukyamātreṇa kṛto'pi na phalaparyavasāyīti bhāvaḥ ||4||

The Sārārthavarṣiṇī commentary by Viśvanātha

cittaśuddhyabhāve jñānānutpattimāha neti | śāstrīyakarmaṇāmanārambhādananuṣṭhānānnaiṣkarmyaṃ jñānaṃ na prāpnoti na cāśuddhacittaḥ | saṃnyasanācchāstrīyakarmatyāgāt ||4||

The Gītābhūṣaṇa commentary by Baladeva

ato'śuddhacittena cittaśuddheḥ svavihitāni karmāṇyevānuṣṭheyānītyāha na karmaṇāmityādibhistrayodaśabhiḥ | karmaṇāṃ tametamiti vākyena jñānāṅgatayā vihitānāmanārambhādananuṣṭhānādaviśuddhacittaḥ puruṣo naiṣkarmyaṃ nikhilendriyavyāpārarūpakarmaviratiṃ jñānaniṣṭhāmiti yāvatnāśnute na labhate | na ca sa teṣāṃ karmaṇāṃ saṃnyāsātparityāgātsiddhiṃ muktiṃ samadhigacchati ||4||

__________________________________________________________

Like what you read? Consider supporting this website: