Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

śrībhagavānuvāca
loke'smin dvividhā niṣṭhā purā proktā mayānagha |
jñānayogena sāṃkhyānāṃ karmayogena yoginām ||3||

The Subodhinī commentary by Śrīdhara

atrottaraṃ śrībhagavānuvāca loke'sminniti | ayamarthaḥ | yadi mayā parasparanirapekṣaṃ mokṣasādhanatvena karmajñānayogarūpaṃ niṣṭhādvayamuktaṃ syāttarhi dvayormadhye yadbhadraṃ syāttadekaṃ vada iti tvadīyapraśnaḥ saṃgacchate | na tu mayā tathoktam | dvābhyāmekaiva brahmaniṣṭhā uktā | guṇapradhānabhūtayostayoḥ svātantryānupapatteḥ ekasyā eva tu prakārabhedamātramadhikāribhedenoktamiti | asmin śuddhāśuddhāntaḥ karaṇatayā dvividhe loke adhikārijane dve vidhe prakārau yasyāḥ | dvividhā niṣṭhā mokṣaparatā pūrvādhyāye mayā sārvajñena proktā spaṣṭam
evoktā | prakāradvayameva nirdiśati jñānayogenetyādi | sāṅkhyānāṃ śuddhāntaḥkaraṇānāṃ jñānabhūmikāmārūḍhānāṃ jñānaparipākārthaṃ jñānayogena dhyānādinā niṣṭhā brahmaparatoktā | tāni sarvāṇi saṃyamya yukta āsīta matpara ityādinā | sāṅkhyabhūmikāmārurukṣūṇāṃ tvantaḥkaraṇaśuddhidvārā tadārohaṇārthaṃ tadupāyabhūtakarmayogādhikāriṇāṃ yogināṃ karmayogena niṣṭhoktā dharmyāddhi yuddhācchreyo'nyatkṣatriyasya na vidyata ityādinā | ataeva tava cittaśuddhirūpāvasthābhedena dvividhāpi niṣṭhoktā | eṣā te'bhihitā sāṅkhye buddhiryoge tvimāṃ śṛṇviti ||3||

The Gūḍhārthadīpikā commentary by Madhusūdana

evamadhikāribhede'rjunena pṛṣṭe tadanurūpaṃ prativacanaṃ śrībhagavānuvāca loke'sminniti | asminnadhikāritvābhimate loke śuddhāśuddhāntaḥkaraṇabhedena dvividhe jane dvividhā dviprakārā niṣṭhā sthitarjñānaparatā karmaparatā ca purā pūrvādhyāye mayā tavātyantahitakāriṇā proktā prakarṣeṇa spaṣṭatvalakṣaṇenoktā | tathā cādhikāryaikyaśaṅkayā glāsīriti bhāvaḥ | he'naghāpāpeti sambodhayannupadeśayogyatāmarjunasya sūcayati | ekaiva niṣṭhā sādhyasādhanāvasthābhedena dviprakārā na tu dve eva svatantre niṣṭhe iti kathayituṃ niṣṭhetyekavacanam | tathā ca vakṣyati ekaṃ sāṃkhyaṃ ca yogaṃ
ca yaḥ paśyati sa paśyati [Gītā 5.5] iti |

tāmeva niṣṭhāṃ dvaividhyena darśayati sāṅkhyeti | saṅkhyā samyagātmabuddhistāṃ prāptavatāṃ brahmacaryādeva kṛtasaṃnyāsānāṃ vedāntavijñānasuniścitārthānāṃ jñānabhūmimārūḍhānāṃ śuddhāntaḥkaraṇānāṃ sāṅkhyānāṃ jñānayogena jñānameva yujyate brahmaṇāneneti vyutpattyā yogastena niṣṭhoktā tāni sarvāṇi saṃyamya yukta āsīta matparaḥ [Gītā 2.61] ityādinā | aśuddhāntaḥkaraṇānāṃ tu jñānabhūmimanārūḍhānāṃ yogināṃ karmādhikārayogināṃ karmayogena karmaiva yujyate'ntaḥkaraṇaśuddhyāneneti vyutpattyā yogastena niṣṭhoktāntaḥkaraṇaśuddhidvārā
jñānabhūmikārohaṇārthaṃ dharmyāddhi yuddhācchreyo'nyatkṣatriyasya na vidyate [Gītā 2.31] ityādinā |

ataeva na jñānakarmaṇoḥ samuccayo vikalpo | kintu niṣkāmakarmaṇā śuddhāntaḥkaraṇānāṃ sarvakarmasaṃnyāsenaiva jñānamiti cittaśuddhyaśuddhirūpāvasthābhedenaikameva tvāṃ prati dvividhā niṣṭhoktā | eṣā te'bhihitā sāṃkhye buddhiryoge tvimāṃ śṛṇu [Gītā 2.39] iti | ato bhūmikābhedenaikameva pratyubhayopayogānnādhikārabhede'pyupadeśavaiyarthyamityabhiprāyaḥ | etadeva darśayitumaśuddhacittasya cittaśuddhiparyantaṃ karmānuṣṭhānaṃ na karmaṇāmanārambhāt[Gītā 3.4] ityādibhirmoghaṃ prātha sa jīvati [Gītā 3.16] ityantaistrayodaśabhirdarśayati | śuddhacittasya tu jñānino na kiṃcidapi karmāpekṣitamiti darśayati yastv
ātmaratir[Gītā 3.17] iti dvābhyām | tasmādasaktaḥ ityārabhya tu bandhahetorapi karmaeo mokṣahetutvaṃ sattvaśuddhijñānotpattidvāreṇa sambhavati phalābhisandhirāhityarūpakauśaleneti darśayiṣyati | tataḥ paraṃ tvatha keneti praśnamutthāpya kāmadoṣeṇaiva kāryakarmaṇaḥ śuddhihetutvaṃ nāsti | ataḥ kāmarāhityenaiva karmāṇi kurvannantaḥkaraṇaśuddhyā jñānādhikārī bhaviṣyasīti yāvadadhyāyasamāpti vadiṣyati bhagavān ||3||

The Sārārthavarṣiṇī commentary by Viśvanātha

atrottaram | yadi mayā parasparanirapekṣāveva mokṣasādhanatvena karmayogajñānayogāvuktau syātām | tadā tadekaṃ vada niścityeti tvatpraśno ghaṭate | mayā tu karmānuṣṭhājñānaniṣṭhāvattvena yaddvaividhyamuktam, tatkhalu pūrvottaradaśābhedādeva, na tu vastuto mokṣaṃ pratyadhikāridvaidhamityāha loke iti dvābhyām | dvividhā dviprakārā niṣṭhā nitarāṃ sthitimaryādetyarthaḥ | purā proktā pūrvādhyāye kathitā | tāmevāha sāṅkhyānāṃ sāṅkhaṃ jñānaṃ tadvatām | teṣāṃ śuddhāntaḥkaraṇatvena jñānabhūmikāmadhirūḍhānāṃ jñānayogenaiva niṣṭhā tenaiva maryādā sthāpitā | atra loke tu jñānitvenaiva
khyāpitā ityarthaḥ tāni sarvāṇi saṃyamya yukta āsīta matparaḥ [Gītā 2.61] ityādinā | tathā śuddhāntaḥkaraṇatvābhāvena jñānabhūmikāmadhiroḍhumasamarthānāṃ yogināṃ tadārohaṇārthamupāyavatāṃ karmayogena madarpitaniṣkāmakarmaṇā niṣṭhā maryādā sthāpitā | te khalu karmitvenaiva khyāpitetyarthaḥ dharmyāddhi yuddhācchreyo'nyatkṣatriyasya na vidyate [Gītā 2.31] ityādinā | tena karmiṇaḥ jñāninaḥ iti nāmamātreṇaiva dvaividhyam | vastgutastu karmiṇa eva karmibhiḥ śuddhacittā jñānino bhavanti | jñānina eva bhaktyā mucyanta iti madvākyasamudāyārtha iti bhāvaḥ ||3||

The Sārārthavarṣiṇī commentary by Viśvanātha

atrottaram | yadi mayā parasparanirapekṣāveva mokṣasādhanatvena karmayogajñānayogāvuktau syātām | tadā tadekaṃ vada niścityeti tvatpraśno ghaṭate | mayā tu karmānuṣṭhājñānaniṣṭhāvattvena yaddvaividhyamuktam, tatkhalu pūrvottaradaśābhedādeva, na tu vastuto mokṣaṃ pratyadhikāridvaidhamityāha loke iti dvābhyām | dvividhā dviprakārā niṣṭhā nitarāṃ sthitimaryādetyarthaḥ | purā proktā pūrvādhyāye kathitā | tāmevāha sāṅkhyānāṃ sāṅkhaṃ jñānaṃ tadvatām | teṣāṃ śuddhāntaḥkaraṇatvena jñānabhūmikāmadhirūḍhānāṃ jñānayogenaiva niṣṭhā tenaiva maryādā sthāpitā | atra loke tu jñānitvenaiva
khyāpitā ityarthaḥ tāni sarvāṇi saṃyamya yukta āsīta matparaḥ [Gītā 2.61] ityādinā | tathā śuddhāntaḥkaraṇatvābhāvena jñānabhūmikāmadhiroḍhumasamarthānāṃ yogināṃ tadārohaṇārthamupāyavatāṃ karmayogena madarpitaniṣkāmakarmaṇā niṣṭhā maryādā sthāpitā | te khalu karmitvenaiva khyāpitetyarthaḥ dharmyāddhi yuddhācchreyo'nyatkṣatriyasya na vidyate [Gītā 2.31] ityādinā | tena karmiṇaḥ jñāninaḥ iti nāmamātreṇaiva dvaividhyam | vastgutastu karmiṇa eva karmibhiḥ śuddhacittā jñānino bhavanti | jñānina eva bhaktyā mucyanta iti madvākyasamudāyārtha iti bhāvaḥ ||3||

The Gītābhūṣaṇa commentary by Baladeva

evaṃ pṛṣṭo bhagavānuvāca loke'sminniti | he anagha nirmalabuddhe pārtha jyāyasī cediti karmabuddhisāṅkhyabuddhyorguṇapradhānabhāvaṃ jānannapi tamastejasoriva viruddhayostayoḥ kathamekādhikāritvamiti śaṅkayā preritaḥ pṛcchasīti bhāvaḥ | asminmumukṣutayābhimate śuddhāśuddhacittatayā dvividhe loke jane dvividhā niṣṭhā sthitirmayā sarveśvareṇa purā pūrvādhyāye proktā | niṣṭhetyekavacanena ekātmoddeśyatvādekaiva niṣṭhā sādhyasādhanadaśādvayabhedena dviprakārā na tu dve niṣṭhe iti sūcyate | evamevāgre vakṣyati ekaṃ sāṅkhyaṃ ca yogaṃ ca [Gītā 5.5] iti | tāṃ niṣṭhāṃ dvaividhyena
darśayati jñāneti | sāṅkhyajñāna arha ādyac | tadvatāṃ jñānināṃ jñānayogena niṣṭhāsthitiruktā prajahāti yadā kāmān [Gītā 2.55] ityādinā | jñānameva yogo yujyate ātmanānenetivyutpatteḥ | yogināṃ niṣkāmakarmavatāṃ karmayogena niṣṭhā sthitiruktā karmaṇyevādhikāraste [Gītā 2.47] ityādinā | karmaiva yogo yujyate jñānagarbhayā cittaśuddhayāneneti vyutpatteḥ | etaduktaṃ bhavati na khalu mumukṣurjanastadaiva śamādyaṅgikāṃ jñānaniṣṭhāṃ labhate | kintu sācāreṇa karmayogena cittamālinyaṃ nirdhūyaivetyetadeva mayā prāgabhāṇi eṣā te'bhihitā sāṅkhye [Gītā 2.39] ityādinā |

__________________________________________________________

Like what you read? Consider supporting this website: