Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

vyāmiśreṇaiva vākyena buddhiṃ mohayasīva me |
tadekaṃ vada niścitya yena śreyo'hamāpnuyām ||2||

The Subodhinī commentary by Śrīdhara

nanu dharmyāddhi yuddhācchreyo'nyatkṣatriyasya na vidyata ityādinā karmaṇo'pi śreṣṭhatvmuktameva ityāśaṅkyāha vyāmiśreṇeti | kvacitkarmapraśaṃsā kvacitjñānapraśaṃsā ityevaṃ vyāmiśraṃ sandeho'pādakamiva yadvākyaṃ tena me mama buddhiṃ matimubhayatra dolāyitāṃ kurvanmohayasīva | ata ubhayormadhye yadbhadraṃ tadekaṃ niścitya vadeti | yadvā, idameva śreyaḥsādhanamiti niścitya yenānuṣṭhitena śreyo mokṣamahamāpnuyāṃ prāpsyāmi tadevaikaṃ niścitya vadetyarthaḥ ||2||

The Gūḍhārthadīpikā commentary by Madhusūdana

nanu nāhaṃ kaṃcidapi pratārayāmi kiṃ punastvāmatipriyam | tvaṃ tu kiṃ me pratāraṇācihnaṃ paśyasīti cettatrāha vyāmiśreṇeti | tava vacanaṃ vyāmiśraṃ na bhavatyeva mama tvekādhikārikatvabhinnādhikārikatvasandehādvyāmiśraṃ saṅkīrṇārthamiva te yadvākyaṃ māṃ prati jñānakarmaniṣṭhādvayapratipādakaṃ tvaṃ me mama mandabuddhervākyatātparyāparijñānādbuddhimantaḥkaraṇaṃ mohayasīva bhrāntyā yojayasīva | paramakāruṇikatvāttvaṃ na mohayasyeva mama tu svāśayadoṣānmoho bhavatītīvaśaśabdārthaḥ | ekādhikāritve viruddhayoḥ samuccayānupapatterekārthatvābhāvena
ca vikalpānupapatteḥ prāgukteryadyadhikāribhedaṃ manyase tadaikaṃ māṃ prati viruddhayorniṣṭhayorupadeśaāyogāttajjñānaṃ karma vaikamevādhikāraṃ me niścitya vada | yenādhikāraniścayapuraḥsaramuktena tvayā mayā cānuṣṭhitena jñānena karmaṇā vaikena śreyo mokṣamahamāpnuyāṃ prāptuṃ yogyaḥ syām |

evaṃ jñānakarmaniṣṭhayorekādhikāritve vikalpasamuccayayorasambhavādadhikāribhedajñānāyārjunasya praśna iti sthitam |

ihetareṣāṃ kumataṃ samastaṃ
śrutismṛtinyāyabalānnirastam |
punaḥ punarbhāṣyakṛtātiyatnād
ato na tatkartumahaṃ pravṛttaḥ ||

bhāṣyakāramatasāradarśinā
granthamātramiha yojyate mayā |
āśayo bhagavataḥ prakāśyate
kevalaṃ svavacaso viśuddhaye ||2||

The Sārārthavarṣiṇī commentary by Viśvanātha

bho vayasya arjuna ! satyaṃ guṇātītā bhaktiḥ sarvotkṛṣṭaiva | kintu yādṛcchikamadaikāntaikamahābhaktakṛpaikalabhyatvātpurusodyamasādhyā na bhavati | ataeva nistraiguṇyo bhava guṇātītayā madbhaktyā tvaṃ nistraiguṇyo bhūyā ityāśīrvāda eva dattaḥ | sa ca yadā phaliṣyati tadā tādṛśayādṛcchikaikāntikabhaktakṛpayā prāptāmapi lapsyase | sāmprataṃ tu karmaṇyevādhikāraste iti mayoktaṃ cet, satyam | tarhi karmaiva niścitya kathaṃ na brūṣe | kimiti sandehasindhau māṃ kṣipasītyāha vyāmiśreṇeti | viśeṣataḥ ā samyaktayā miśraṇaṃ nānāvidhārthamilanaṃ yatra tena vākyena me buddhiṃ mohayasi | tathā hi karmaṇyevādhikāras
te [Gītā 2.47], siddhyasiddhyoḥ samo bhūtvā samatvaṃ yoga ucyate [Gītā 2.48],

buddhiyukto jahātīha ubhe sukṛtaduṣkṛte |
tasmādyogāya yujyasva yogaḥ karmasu kauśalam || [Gītā 2.50]

iti yogaśabdavācyaṃ jñānamapi bravīṣi | yadā te mohakalilaṃ [Gītā 2.52] ityanena jñānaṃ kevalamapi bravīṣi | kiṃ cātra ivaśabdena tvadvākyasya vastuto nāsti nānārthamiśritatvam | nāpi kṛpālostava manmohanecchā | nāpi mama tattadarthānabhijñatvamiti bhāvaḥ | ayaṃ gūḍho'bhiprāyaḥ rājasātkarmaṇaḥ sakāśātsāttvikaṃ karma śreṣṭhaṃ, tacca sāttvikameva | nirguṇabhaktiśca tasmādnatiśreṣṭhaiva | tatra yadi mayi na sambhavediti brūṣe, tadā sāttvikaṃ jñānamevaikaṃ māmupadiśa | tata eva duḥkhamayātsaṃsārabandhanānmukto bhaveyamiti ||2||

The Gītābhūṣaṇa commentary by Baladeva

vyāmiśreṇeti | sāṅkhyabuddhiyogabuddhyorindriyanivṛttirūpayoḥ sādhyasādhakatvāvarodhi yadvākyaṃ tadvyāmiśramucyate | tena me buddhiṃ mohayasīva | vastutastu sarveśvarasya matsakhasya ca me manmohakatā nāstyeva | madbuddhidoṣādevaṃ prayemyahamatīvaśabdārthaḥ | tattasmādekamavyāmiśraṃ vākyaṃ vada | na karmaṇā na prajayā dhanena tyāgenaikenāmṛtatvamānaśurnāstyakṛtaḥ kṛtena iti śrutivat | yenāhamanuṣṭheyaṃ niścityātmanaḥ śreyaḥ prāpnuyām ||2||

__________________________________________________________

Like what you read? Consider supporting this website: