Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

āpūryamāṇamacalapratiṣṭhaṃ
samudramāpaḥ praviśanti yadvat |
tadvatkāmā yaṃ praviśanti sarve
sa śāntimāpnoti na kāmakāmī ||70||

The Subodhinī commentary by Śrīdhara

nanu viṣayeṣu dṛṣṭyabhāve kathamasau tān bhuṅkte ityapekṣāyāmāha āpūryamāṇamiti | nānānadanadīnbhirāpūryamāṇamapi acalapratiṣṭhamanatikrāntamaryādameva samudraṃ punarapi anyā āpo yathā praviśanti tathā kāmā viṣayā yaṃ munimantardṛṣṭiṃ bhogairavikriyamāṇameva prārabdhakarmabhirākṣiptāḥ santaḥ praviśanti sa śāntiṃ kaivalyaṃ prāpnoti | na tu kāmakāmī bhogakāmanāśīlaḥ ||70||

The Gūḍhārthadīpikā commentary by Madhusūdana

etādṛśasya sthitaprajñasya sarvavikṣepaśāntirapyarthasiddheti sadṛṣṭāntamāha āpūryamāṇamiti | sarvābhirnadībhirāpūryamāṇaṃ santaṃ vṛṣṭyādiprabhavā api sarvā āpaḥ samudraṃ praviśanti | kīdṛśamacalapratiṣṭhamanatikrāntamaryādam | acalānāṃ mainākādīnāṃ pratiṣṭhā yasminniti gāmbhīryātiśaya uktaḥ | yadvadyena prakāreṇa nirvikāratvena tadvattenaiva nirvikāratvaprakāreṇa yaṃ sthitaprajñaṃ nirvikārameva santaṃ kāmā ajñairlokaiḥ kāmyamānāḥ śabdādyāḥ sarve viṣayā avarjanīyatayā prārabdhakarmavaśātpraviśanti na tu vikartuṃ śaknuvanti sa mahāsamudrasthānīyaḥ
sthitaprajñaḥ śāntiṃ sarvalaukikālaukikakarmavikṣepanivṛttiṃ bādhitānuvṛttāvidyākāryanivṛttiṃ cāpnoti jñānabalena | na kāmakāmī kāmān viṣayān kāmayituṃ śīlaṃ yasya sa kāmakāmyajñaḥ śāntiṃ samākhyātāṃ nāpnoti | api tu sarvadā laukikālaukikakarmavikṣepeṇa mahati kleśārṇave magno bhavatīti vākyārthaḥ | etena jñānina eva phalabhūto vidvatsaṃnyāsastasyaiva ca sarvavikṣepanivṛttirūpā jīvanmuktirdaivāddhnīnaviṣayabhoge'pi nirvikāratetyādikamuktaṃ veditavyam ||70||

The Sārārthavarṣiṇī commentary by Viśvanātha

viṣayagrahaṇe kṣobharāhityameva nirlepetyāha āpūryamāṇamiti | yathā varṣāsu itastataḥ nādeyā āpaḥ samudraṃ praviśanti kīdṛśam | ā īṣadapi āpūryamāṇaṃ tāvatībhirapyadbhiḥ pūrayituṃ na śakyam | acalapratiṣṭhamanatikrāntamaryādaṃ tadvadeva kāmā viṣayā yaṃ praviśanti bhogyatvenāyānti | yathā apāṃ praveśe apraveśe samudro na kamapi viśeṣamāpadyate | evameva yaḥ kāmānāṃ bhoge abhoge ca kṣobharahita eva syātsa sthitaprajñaḥ | śāntiṃ jñānam ||70||

The Gītābhūṣaṇa commentary by Baladeva

uktaṃ bhāvaṃ sphuṭayannāha āpūryeti | svarūpeṇaivāpūryamāṇaṃ tathāpyacalapratiṣṭhamanullaṅghitavelaṃ samudraṃ yathāpo'nyā varṣodbhavā nadyaḥ praviśanti, na tu tatra kiñcidviśeṣaṃ śaknuvanti kartuṃ, tadvatsarve kāmāḥ prārabdhākṛṣṭā viṣayā yaṃ praviśanti na tu vikartuṃ prabhavanti sa śāntimāpnoti | śabdādiṣu tadindriyagocareṣvapi satsvātmānandānubhavatṛptairvikāraleśamapyavindan sthitaprajña ityarthaḥ | yaḥ kāmakāmī viṣayalipsuḥ sa tūktalakṣaṇāṃ śāntiṃ nāpnoti ||70||

__________________________________________________________

Like what you read? Consider supporting this website: