Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

niśā sarvabhūtānāṃ tasyāṃ jāgarti saṃyamī |
yasyāṃ jāgrati bhūtāni niśā paśyato muneḥ ||69||

The Subodhinī commentary by Śrīdhara

nanu na kaścidapi prasupta iva darśanādivyāpāraśūnyaḥ sarvātmanā nigṛhītendriyo loke dṛśyate | ato'saktāvitamidaṃ lakṣaṇamityāśaṅkyāha niśeti | sarveṣāṃ bhūtānāṃ niśā | niśeva niśā ātmaniṣṭhā | ajñānadhvāntāvṛtamatīnāṃ tasyāṃ darśanādivyāpārābhāvāt | tasyāṃ ātmaniṣṭhāyāṃ saṃyamī nigṛhītendriyo jāgrati prabudhyante | sātmatattvaṃ paśyato munerniśā | tasyāṃ darśanādivyāpārastasya nāsti ityarthaḥ | etaduktaṃ bhavati yathā divāndhānāmulukādīnāṃ rātrāveva darśanaṃ na tu divase | evaṃ brahmajñasyonmīlitākṣasyāpi brahmaṇyeva dṛṣṭiḥ
| na tu viṣayeṣu | ato nāsambhāvitamidaṃ lakṣaṇamiti ||69||

The Gūḍhārthadīpikā commentary by Madhusūdana

tadevaṃ mumukṣuṇā prajñāsthairyāya prayatnapūrvakamindriyasaṃyamaḥ kartavya ityuktaṃ sthitaprajñasya tu svataḥ siddha eva sarvendriyasaṃyama ityāha niśeti | vedāntavākyajanitasākṣātkārarūpāhaṃ brahmāsmīti prajñā sarvabhūtānāmajñānāṃ niśeva niśā tān pratyaprakāśarūpatvāt | tasyāṃ brahmavidyālakṣaṇāyāṃ sarvabhūtaniśāyāṃ jāgarti ajñānanidrāyāḥ prabuddhaḥ san sāvadhāno vartate saṃyamīndriyasaṃyamavān sthitaprajña ityarthaḥ | yasyāṃ tu dvaitadarśanalakṣaṇāyāmavidyānidrāyāṃ prasuptānyeva bhūtāni jāgrati svapnavad
vyavaharanti niśā na prakāśata ātmatattvaṃ paśyato'parokṣatayā muneḥ sthitaprajñasya | yāvaddhi na prabudhyate tāvadeva svapnadarśanaṃ bodhyaparyantatvādbhramasya tattvajñānakāle tu na bhramanimittaḥ kaścidvyavahāraḥ | taduktaṃ vārtikakāraiḥ

kārakavyavahāre hi śuddhaṃ vastu na vīkṣyante |
śuddhe vastuni siddhe ca kārakavyāpṛtistathā ||
kākolūkaniśevāyaṃ saṃsāro'jñātmavedinoḥ |
niśā sarvabhūtānāmityavocatsvayaṃ hariḥ || iti |

tathā ca yasya viparītadarśanaṃ tasya na vastudarśanaṃ viparītadarśanasya vastvadarśanajanyatvāt | yasya ca vastudarśanaṃ tasya na viparītadarśanaṃ viparītadarśanakāraṇasya vastvadarśanasya vastudarśanena bādhitatvāt | tathā ca śrutiḥ yatra anyadiva syāttatrānyo'nyatpaśyet | yatra svasya sarvamātmaivābhūttatkena kaṃ paśyet || iti vidyāvidyayorvyavasthāmāha | yathā kākasya rātryandhasya dinamulūkasya divāndhasya niśā rātrau paśyataścolūkasya yaddinaṃ rātrireva kākasyeti mahadāścaryametat | atastattvadarśibhiḥ kathamāvidyakakriyākārakādivyavahāraḥ syāditi svataḥ siddha eva tasyendriyasaṃyama ityarthaḥ ||69||

The Sārārthavarṣiṇī commentary by Viśvanātha

sthitaprajñasya tu svataḥsiddha eva sarvendriyanigraha ityāha yeti | buddhirhi dvividhā bhavati ātmapravaṇā viṣayapravaṇā ca | tatra ātmapravaṇā buddhiḥ sarvabhūtānāṃ niśā | niśāyāṃ kiṃ kiṃ syāditi tasyāṃ svapanto janā yathā na jānanti, tathaiva ātmapravaṇabuddhau prāpyamāṇaṃ vastu sarvabhūtāni na jānanti | kintu tasyāṃ saṃyamī sthitaprajño jāgarti | na tu svapiti | ata ātmabuddhiniṣṭhamānandaṃ sākṣādanubhavati | yasyāṃ viṣayapravaṇāyāṃ buddhau bhūtāni jāgrati, tanniṣṭhaṃ viṣayasukhaśokamohādikaṃ sākṣādanubhavanti na tu tatra
svapanti | muneḥ sthitaprajñasya niśā tanniṣṭhaṃ kimapi nānubhavati ityarthaḥ | kintu paśyataḥ sāṃsārikānāṃ sukhaduḥkhapradān viṣayān tatraudāsīnyenāvalokayataḥ svabhogyān viṣayānapi yathocitaṃ nirlepamādadānasyetyarthaḥ ||69||

The Gītābhūṣaṇa commentary by Baladeva

sādhakāvasthasya sthitaprajñasyendriyasaṃyamaḥ prayatnasādhya ityuktam | siddhāvasthasya tu tasya tanniyamaḥ svābhāvika ityāha niśeti | viviktātmaniṣṭhā viṣayaniṣṭhā ceti buddhirdvividhā | yātmaniṣṭhā buddhiḥ sarvabhūtānāṃ niśārūpakeṇopamātra vyajyate rātritulyā tadvadaprakāśikā | rātrāvivātmaniṣṭhāyāṃ buddhau svapanto janāstallabhyamātmānaṃ sarve nānubhavantītyarthaḥ | saṃyamī jitendriyastu tasyāṃ jāgarti na tu svapiti | tayā labhyamātmānamanubhavatītyarthaḥ | yasyāṃ viṣyaniṣṭhāyāṃ buddhau bhūtānio jāgrati viṣayabhogānanubhavanti na tu
tatra svapanti muneḥ sthitaprajñasya niśā | tasya viṣayabhogāprakāśiketyarthaḥ | kīdṛśasyetyāha paśyata iti | ātmānaṃ sākṣādanubhavataḥ prārabdhaākṛṣṭān viṣayānapyaudāsīnyena bhuñjānasya cetyarthaḥ | nartakīmūrdhaghaṭāvadhānanyāyenātmadṛṣṭerna tadanyarasagraha iti bhāvaḥ |

__________________________________________________________

Like what you read? Consider supporting this website: