Bhagavad-gita with four Commentaries [sanskrit]
140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070
The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)
Verse 2.68
tasmādyasya mahābāho nigṛhītāni sarvaśaḥ |
indriyāṇīndriyārthebhyastasya prajñā pratiṣṭhitā ||68||
The Subodhinī commentary by Śrīdhara
indriyasaṃyamasya sthitaprajñatve sādhanatvaṃ coktamupasaṃharati tasmāditi | sādhanatvopasaṃhāre tasya prajñā pratiṣṭhitā jñātavyetyarthaḥ | mahābāho ! iti sambodhayan vairinigrahe samarthasya tavātrāpi sāmarthyaṃ bhavediti sūcayati ||68||
The Gūḍhārthadīpikā commentary by Madhusūdana
hi yasmādevaṃ tasmāditi | sarvaśaḥ sarvāṇi samanaskāni | he mahābāho iti sambodhayan sarvaśatrunivāraṇakṣamatvādindriyaśatrunivāraṇe'pi tvaṃ kṣamo'sīti sūcayati | spaṣṭamanyat | tasyeti siddhasya sādhakasya ca parāmarśaḥ | indriyasaṃyamasya sthitaprajñaṃ prati lakṣaṇatvasya mumukṣuṃ prati prajñāsādhanatvasya copasaṃharaṇīyatvāt ||68||
The Sārārthavarṣiṇī commentary by Viśvanātha
yasya nigṛhītamanasaḥ | he mahābāho ! iti yathā śatrūnnigṛhṇāsi, tathā mano'pi nigṛhāṇeti bhāvaḥ ||68||
The Gītābhūṣaṇa commentary by Baladeva
tasmāditi | yasya manniṣṭhamanasaḥ pratiṣṭhitātmaniṣṭhā bhavati | he mahābāho iti yathā ripūnnigṛhṇāsi tathendriyāṇi nigṛhāṇetyarthaḥ | ebhiḥ ślokairbhagavanniviṣṭatayendriyavijayaḥ sthitaprajñasya siddhasya svābhāvikaḥ | sādhakasya tu sādhanabhūta iti bodhyam ||68||
__________________________________________________________