Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

yadā te mohakalilaṃ buddhirvyatitariṣyati |
tadā gantāsi nirvedaṃ śrotavyasya śrutasya ca ||52||

The Subodhinī commentary by Śrīdhara

kadāhaṃ tatpadaṃ prāpsyāmi ityapekṣāyāmāha yadeti dvābhyām | moho dehādiṣu ātmabuddhiḥ | tadeva kalilaṃ gahanam | kalilaṃ gahanaṃ vidurityabhidhānakoṣasmṛteḥ | tataścāyamarthaḥ | evaṃ parameśvarārādhane kriyamāṇe yadā tatprasādena tava buddhirdehābhimānalakṣaṇaṃ mohamayaṃ gahanaṃ durgaṃ viśeṣeṇātitariṣyati tadā śrotavyasya śrutasya cārthasya nirvedaṃ vairāgyaṃ gantāsi prāpsyasi | tayoranupādeyatvena jijñāsāṃ na kariṣyasītyarthaḥ ||52||

The Gūḍhārthadīpikā commentary by Madhusūdana

evaṃ karmāṇyanutiṣṭhataḥ kadā me sattvaśuddhiḥ syādityata āha yadeti | na hyetāvatā kālena sattvaśuddhirbhavatīti kālaniyamo'sti | kintu yadā yasmin kāle te tava buddhirantaḥkaraṇaṃ mohakalilaṃ vyatitariṣyati avivekāta
makaṃ kāluṣamahamidaṃ mamedaṃ ityādyajñānavilasitamatigahanaṃ vyatikramiṣyati rajastamomalamapahāya śuddhabhāvamāpatsyata iti yāvat | tadā tasmin kāle śrotavyasya śrutasya ca karmaphalasya nirvedaṃ vaitṛṣṇyaṃ gantāsi prāptāsi | parīkṣya lokān karmacitān brāhmaṇo nirvedamāyāt[MuṇḍU 1.2.12] iti śruteḥ | nirvedena phalenāntaḥkaraṇaśuddhiṃ jñāsyasīty
abhiprāyaḥ ||52||

The Sārārthavarṣiṇī commentary by Viśvanātha

evaṃ parameśvarārpitaniṣkāmakarmābhyāsāttava yogo bhaviṣyatītyāha yadeti | tava buddhirantaḥkaraṇaṃ mohakalilaṃ moharūpaṃ gahanaṃ viśeṣato'tiśayena tariṣyati, tadā śrotavyasya śrotavyeṣvartheṣu śrutasya śruteṣvapyartheṣu nirvedaṃ prāpsyasi asambhāvanāviparītabhāvanayornaṣṭatvātkiṃ me śāstropadeśavākyaśravaṇena | sāmprataṃ me sādhaneṣveva pratikṣaṇamabhyāsaḥ sarvathocita iti maṃsyasa iti bhāvaḥ ||52||

The Gītābhūṣaṇa commentary by Baladeva

nanu niṣkāmāṇi karmāṇi kurvato me kadātmaviṣayā manīṣābhyudiyāditi cettatrāha yadeti | yadā te buddhirantaḥkaraṇaṃ mohakalilaṃ tucchaphalābhilāṣahetumajñānagahanaṃ vyatitariṣyati parityakṣyatītyarthaḥ, tadā pūrvaṃ śrutasyānantaraṃ śrotavyasya ca tasya tucchaphalasya sambandhinaṃ nirvedaṃ gantāsi gamiṣyasi | parīkṣya lokān karmacitān brāhmaṇo nirvedaṃ āyātiti śravaṇāt | nirvedena phalena tadviṣayāṃ tāṃ pariceṣyati iti nāstyatra kālaniyama ityarthaḥ ||52||

__________________________________________________________

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: