Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

karmajaṃ buddhiyuktā hi phalaṃ tyaktvā manīṣiṇaḥ |
janmabandhavinirmuktāḥ padaṃ gacchantyanāmayam ||51||

The Subodhinī commentary by Śrīdhara

karmaṇāṃ mokṣasādhanatvaprakāramāha karmajamiti | karmajaṃ phalaṃ tyaktvā kevalamīśvarārādhanārthaṃ karma kurvāṇo manīṣiṇo jñānino bhūtvā janmarūpeṇa bandhena vinirmuktāḥ santo'nāmayaṃ sarvopadravarahitaṃ viṣṇoḥ padaṃ mokṣākhyaṃ gacchanti ||51||

The Gūḍhārthadīpikā commentary by Madhusūdana

nanu duṣkṛtahānamapekṣitaṃ na tu sukṛtahānaṃ puruṣārthabhraṃśāpatterityāśaṅkya tucchaphalatyāgena paramapuruṣārthaprāptiṃ phalamāha karmajamiti | samatvabuddhiyuktā hi yasmātkarmajaṃ phalaṃ tyaktvā kevalamīśvarārādhanārthaṃ karmāṇi kurvāṇāḥ sattvaśuddhidvāreṇa manīṣiṇastattvamasi ityādivākyajanyātmamanīṣāvanto bhavanti | tādṛśāśca santo janmātmakena bandhena vinirmuktā viśeṣeṇātyantikatvalakṣaṇena niravaśeṣaṃ muktāḥ padaṃ padanīyamātmatattvamānandarūpaṃ brahmānāmayamavidyātatkāryātmakarogarahitābhayaṃ
mokṣākhyaṃ puruṣārthaṃ gacchantyabhedena prāpnuvantītyarthaḥ |

yasmādevaṃ phalakāmanāṃ tyaktvā samatvabuddhyā karmāṇyanutiṣṭhantastaiḥ kṛtāntaḥkaraṇaśuddhayastattvamasyādipramāṇotpannātmatattvajñānatatkāryāḥ santaḥ sakalānarthanivṛttiparamānandaprāptirūpaṃ mokṣākhyaṃ viṣṇoḥ paramaṃ padaṃ gacchanti tasmāttvamapi yacchreyaḥ syānniścitaṃ brūhi tanme [Gītā 2.7] ityukteḥ śreyo jijñāsurevaṃvidhaṃ karmayogamanutiṣṭheti bhagavato'bhiprāyaḥ ||51||

The Gītābhūṣaṇa commentary by Baladeva

karmajamiti | buddhiyuktāstādṛśabuddhimantaḥ karmajaṃ phalaṃ tyaktvā karmāṇyanutiṣṭhanto manīṣiṇaḥ karmāntargatātmayāthātmyaprajñāvanto bhūtvā janmabandhena vinirmuktāḥ santo'nāmayaṃ kleśaśūnyaṃ padaṃ vaikuṇṭhaṃ gacchantīti | tasmāttvamapi śreyo jijñāsurevaṃ vidhāni karmāṇi kurviti bhāvaḥ | svātmajñānasya paramātmajñānahetutvāttasyāpi tatpadagatihetutvaṃ yuktam ||51||

__________________________________________________________

Like what you read? Consider supporting this website: