Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

buddhiyukto jahātīha ubhe sukṛtaduṣkṛte |
tasmādyogāya yujyasva yogaḥ karmasu kauśalam ||50||

The Subodhinī commentary by Śrīdhara

buddhiyogayuktastu śreṣṭha ityāha buddhiyukta iti | sukṛtaṃ svargādiprāpakaṃ duṣkṛtaṃ nirayādiprāpakam | te ubhe ihaiva janmani parameśvaraprasādena tyajati | tasmādyogāya tadarthāya karmayogāya yujyasva ghaṭasva | yogo hi karmasu kauśalam | svadharmākhyeṣu karmasu vartamānasya siddhyasiddhyoḥ samatvabuddhirīśvarārpitacetastayā tatkauśalaṃ kuśalabhāvaḥ | taddhi kauśalaṃ yadbandhasvabhāvānyapi karmāṇi samatvabuddhyā svabhāvānnivartante | tasmātsamatvabuddhiyukto bhava tvam ||50||

The Gūḍhārthadīpikā commentary by Madhusūdana

evaṃ buddhiyogābhāve doṣamuktvā tadbhāve guṇamāha buddhīti | iha karmasu buddhiyuktaḥ samatvabuddhyā yukto jahāti parityajati ubhe sukṛtaduṣkṛte puṇyapāpe sattvaśuddhijñānaprāptidvāreṇa | yasmādevaṃ tasmātsamatvabuddhiyogāya tvaṃ yujyasva ghaṭasvodyukto bhava | yasmādīdṛśaḥ samatvabuddhiyoga īśvarārpitacetasaḥ karmasu pravartamānasya kauśalaṃ kuśalabhāvo yadbandhahetūnāmapi karmaṇāṃ tadabhāvo mokṣaparyavasāyitvaṃ ca tanmahatkauśalam |

samatvabuddhiyuktaḥ karmayogaḥ karmātmāpi san duṣṭakarmakṣayaṃ karotīti mahākuśalaḥ | tvaṃ tu na kuśalo yataścetano'pi san sajātīyaduṣṭakṣayaṃ na karoṣīti vyatireko'tra dhvanitaḥ | athavā iha samatvabuddhiyukte karmaṇi kṛte sati sattvaśuddhidvāreṇa buddhiyuktaḥ paramātmasākṣātkāravān sañjahātyubhe sukṛtaduṣkṛte | tasmātsamatvabuddhiyuktāya karmayogāya yujyasva | yasmātkarmasu madhye samatvabuddhiyuktaḥ karmayogaḥ kauśalaṃ kuśalo duṣṭakarmanivāraṇacatura ityarthaḥ ||50||

The Sārārthavarṣiṇī commentary by Viśvanātha

yogāyoktalakṣaṇāya yujyasva ghaṭasva | yataḥ karmasu sakāmaniṣkāmeṣu madhye yoga evodāsīnatvena karmakaraṇameva | kauśalaṃ naipuṇyamityarthaḥ ||50||

The Gītābhūṣaṇa commentary by Baladeva

uktasya buddhiyogasya prabhāvamāha buddhīti | iha karmasu yo buddhiyuktaḥ pradhānaphalatyāgaviṣayānuṣaṅgaphalasiddhyasiddhisamatvaviṣayayā ca buddhyā yuktastāni karoti, sa ubhe anādikālasañcite jñānapratibandhake sukṛtaduṣkṛte jahāti vināśayatītyarthaḥ | tasmāduktāya buddhiyogāya yujyasva ghaṭasva | yasmātkarmayogastādṛśabuddhisambandhaḥ | kauśalaṃ cāturyaṃ bandhakānāmeva buddhisamparkādviśodhitaviṣapāradanyāyena mocakatvena pariṇāmāt ||50||

__________________________________________________________

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: