Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

dūreṇa hyavaraṃ karma buddhiyogāddhanaṃjaya |
buddhau śaraṇamanviccha kṛpaṇāḥ phalahetavaḥ ||49||

The Subodhinī commentary by Śrīdhara

kāmyaṃ tu karmātinikṛṣṭamityāha dūreṇeti | buddhyā vyavasāyātmikayā kṛtaḥ karmayogo buddhiyogo buddhisādhanabhūto , tasmātsakāśādanyatsādhanabhūtaṃ kāmyaṃ karma dūreṇa avaraṃ atyantamapakṛṣṭaṃ hi | yasmādevaṃ tasmādbuddhau jñāne śaraṇamāśrayaṃ karmayogamanviccha anutiṣṭha | yadvā buddhau śaraṇaṃ trātāramīśvaramāśrayetyarthaḥ | phalaheturastu sakāmā narāḥ kṛpaṇā dīnāḥ yo etadakṣaraṃ gārgyaviditvā asmāllokātpraiti sa kṛpaṇa [BAU 3.8.10] iti śruteḥ ||49||

The Gūḍhārthadīpikā commentary by Madhusūdana

nanu kiṃ karmānuṣṭhānameva puruṣārtho yena niṣphalameva sadā kartavyamityucyate prayojanamanuddiśya na mando'pi pravartate iti nyāyāt | tadvaraṃ phalakāmanayaiva karmānuṣṭhānamiti cennetyāha dūreṇeti | buddhiyogādātmabuddhisādhanabhūtānniṣkāmakarmayogāddūreṇātiviprakarṣeṇāvaramadhamaṃ karma phalābhisandhinā kriyamāṇaṃ janmamaraṇahetubhūtam | athavā paramātmabuddhiyogāddūreṇāvaraṃ sarvamapi karma yasmād, he dhanañjaya, tasmādbuddhau paramātmabuddhau sarvānarthanivartikāyāṃ śaraṇaṃ pratibandhakapāpakṣayeṇa rakṣakaṃ niṣkāmakarmayogamanviccha kartumiccha
| ye tu phalahetavaḥ phalakāmā avaraṃ karma kurvanti te kṛpaṇāḥ sarvadā janmamaraṇādighaṭīyantrabhramaṇena paravaśā atyantadīnā ityarthaḥ | yo etadakṣaraṃ gārgyaviditvā asmāllokātpraiti sa kṛpaṇa [BAU 3.8.10] iti śruteḥ | tathā ca tvamapi kṛpaṇo bhūḥ kintu sarvānarthanivartakātmajñānotpādakaṃ niṣkāmakarmayogamevānutiṣṭhetyabhiprāyaḥ | yathā hi kṛpaṇā janā atiduḥkhena dhanamarjayanto yatkiṃciddṛṣṭasukhamātralobhena dānādijanitaṃ mahatsukhamanubhavituṃ na śaknuvantītyātmānameva vañcayanti tathā mahatā duḥkhena karmāṇi kurvāṇāḥ kṣudraphalamātralobhena paramānandānubhavena
vañcitā ityaho daurbhāgyaṃ mauḍhyaṃ ca teṣāmiti kṛpaṇapadena dhvanitam ||49||

The Sārārthavarṣiṇī commentary by Viśvanātha

sakāmakarma nindati dūreṇeti | avaramatinikṛṣṭaṃ kāmyaṃ karma | buddhiyogātparameśvarārpitaniṣāmakarmayogāt | buddhau niṣkāmakarmaṇyeva buddhiyogo niṣkāmakarmayogaḥ ||49||

The Gītābhūṣaṇa commentary by Baladeva

atha kāmyakarmaṇo nikṛṣṭatvamāha dūreṇeti | buddhiyogādavaraṃ karma dūreṇa, he dhanañjaya, ātmayāthātmyabuddhisādhanabhūtānniṣkāmakarmayogātdūreṇātiviprakarṣeṇāvaramatyapakṛṣṭaṃ janmamaraṇādyanarthanimittaṃ kāmyaṃ karmetyarthaḥ | hi yasmādevamatastvaṃ buddhau tadyāthātmyajñāne śaraṇamāśrayaṃ niṣkāmakarmayogamanviccha kuru | ye tu phalahetavaḥ phalakāmā avarakarmakāriṇaste kṛpaṇāstatphalajanmakarmādipravāhaparavaśā dīnā ityarthaḥ | tathā ca tvaṃ kṛpaṇo mābhūriti iha kṛpaṇāḥ khalu kaṣṭopārjitavittādṛṣṭasukhalavalubdhā vittāni dātumasamarthā mahatā
dānasukhena vañcitāstathā kaṣṭānuṣṭhitakarmāṇastucchatatphalalubdhā mahatātmasukhena vañcitā bhavantīti vyajyate ||49||

__________________________________________________________

Like what you read? Consider supporting this website: