Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

yadṛcchayā copapannaṃ svargadvāramapāvṛtam |
sukhinaḥ kṣatriyāḥ pārtha labhante yuddhamīdṛśam ||32||

The Subodhinī commentary by Śrīdhara

kiṃ ca mahati śreyasi svayamevopāgate sati kuto vikampasa iti | ata āha yadṛcchayeti | yadṛcchayā aprārthitameva upapannaṃ prāptamīdṛśaṃ yuddhaṃ labhante | yato nirāvaraṇaṃ svargadvāramevaitat | yadvā ya evaṃvidhaṃ yuddhaṃ labhante ta eva sukhina ityarthaḥ | etena svajanaṃ hi kathaṃ hatvā sukhinaḥ syāma mādhava iti yaduktaṃ tannirastaṃ bhavati ||32||

The Gūḍhārthadīpikā commentary by Madhusūdana

nanu yuddhasya kartavyatve'pi na bhīṣmadroṇādibhirgurubhiḥ saha tatkartumucitamatigarhitatvādityāśaṅkyāha yadṛcchayeti | yadṛcchayā svaprayatnavyatirekeṇa | co'vadhāraṇe | aprārthanayaivopasthitamīdṛśaṃ bhīṣmadroṇādivīrapuruṣapratiyogikaṃ kīrtirājyalābhadṛṣṭaphalasādhanaṃ yuddhaṃ ye kṣatriyāḥ pratiyogitvena labhante te sukhinaḥ sukhabhāja eva | jaye satyenāyāsenaiva yaśaso rājyasya ca lābhāt | parājaye cātiśīghrameva svargasya lābhādityāha svargadvāramapāvṛtamiti | apratibaddhaṃ svargasādhanaṃ yuddhamavyavadhānenaiva svargajanakaṃ jyotiṣṭhomādikaṃ tu ciratareṇa dehapātasya pratibandhābhāvasya
cāpekṣaṇādityarthaḥ | svargadvāramityanena śyenādivatpratyavāyaśaṅkā parihṛtā | śyenādayo hi vihitā api phaladoṣeṇa duṣṭāḥ | tatphalasya śatruvadhasya na hiṃsyātsarvā bhūtāni, brāhmaṇaṃ na hanyātityādiśāstraniṣiddhasya pratyavāyajanakatvātphale vidhyabhāvācca na vidhispṛṣṭe niṣedhānavakāśaḥ iti nyāyāvatāraḥ | yuddhasya hi phalaṃ svargaḥ sa ca na niṣiddhaḥ | tathā ca manuḥ

āhaveṣu mitho'nyonyaṃ jighāṃsanto mahīkṣitaḥ |
yudhyamānāḥ paraṃ śaktyā svargaṃ yāntyaparāṅmukhāḥ || [Manu 7.90] iti |

yuddhaṃ tu agnīṣomīyādyālambhavadhavihitatvānna niṣedhena spraṣṭuṃ śakyate ṣoḍaśigrahaṇādivat | grahaṇāgrahayostulyabalatayā vikalpavatsāmānyaśāstrasya viśeṣaśāstreṇa saṅkocasambhavāt | tathā ca vidhispṛṣṭe niṣedhānavakāśaḥ iti nyāyādyuddhaṃ na pratyavāyajanakaṃ nāpi bhīṣmadroṇādigurubrāhmaṇādivadhanimitto doṣaḥ | teṣāmātatāyitvāt | taduktaṃ manunā

guruṃ bālavṛddhau brāhmaṇaṃ bahuśrutam |
ātatāyinamāyāntaṃ hanyādevāvicārayan ||
ātatāyinamāyāntamapi vedāntapāragam |
jighāṃsantaṃ jighāṃsīyānna tena brahmahā bhavet ||
nātatāyivadho doṣo hanturbhavati kaścana || [Manu 8.350-351] ityādi |

nanu
smṛtyorvirodhe nyāyastu balavān vyavahārataḥ |
arthaśāstrāttu balavaddharmaśāstramiti sthitiḥ || [Yājñavalkya 2.21]

iti yājñavalkyavacanādātatāyibrāhmaṇavadhe'pi pratyavāyo'styeva | brāhmaṇaṃ na hanyātiti hi dṛṣṭaprayojanānapekṣatvāddharmaśāstraṃ, jighāṃsantaṃ jighāṃsīyānna tena brahmahā bhavetiti ca svajīvanārthatvādarthaśāstram |

atrocyate brahmaṇe brāhmaṇamālabheta itivadyuddhavidhāyakamapi dharmaśāstrameva sukhaduḥkhe same kṛtvā ityatra dṛṣṭaprayojanānapekṣatvasya vakṣyamāṇatvāt | yājñavalkyavacanaṃ tu dṛṣṭaprayojanoddeśyakakūṭayuddhādikṛtavadhaviṣayamityadoṣaḥ | mitākṣarākārastu dharmārthasannipāte'rthagrāhiṇa etadeveti dvādaśavārṣikaprāyaścittasyaitacchabdaparāmṛṣṭasyāpastambena vidhānānmitralabdhyādyarthaśāstrānusāreṇa catuṣpādvyavahāre śatrorapi jaye dharmaśāstrātikramo na kartavya ityetatparaṃ vacanametadityāha | bhavatvevaṃ na no hāniḥ | tadevaṃ yuddhakaraṇe sukhokteḥ svajanaṃ hi kathaṃ
hatvā sukhinaḥ syāma mādhava ityarjunoktamapākṛtam ||32||

The Sārārthavarṣiṇī commentary by Viśvanātha

kiṃ ca, jetṛbhyaḥ sakāśādapi nyāyayuddhe mṛtānāmadhikaṃ sukhamato bhīṣmādīn hatvā tān pratyuta svato'pi adhikasukhinaḥ kuru ityāha yadṛcchayeti | svargasādhanaṃ karmayogamakṛtvāpītyarthaḥ | apāvṛtamapagatāvaraṇam ||32||

The Gītābhūṣaṇa commentary by Baladeva

kiṃ cāyatnādāgate'sminmahati śreyasi na yuktaste kampa ityāha yadṛcchayeti | co'vadhāraṇe | yatnaṃ vinaiva copapannamīdṛśaṃ bhīṣmādibhirmahāvīraiḥ saha yuddhaṃ sukhinaḥ sabhāgyāḥ kṣatriyā labhante | vijaye satyaśrameṇa kīrtirājyayormṛtyau sati śīghrameva svargasya ca prāpterityarthaḥ | etadvyañjayan viśinaṣṭi svargadvāramupāvṛtamiti | apratiruddhasvargasādhanamityarthaḥ | jyotiṣṭomādikaṃ ciratareṇa svargopalambhakamiti tato'syātiśayaḥ ||32||

__________________________________________________________

Like what you read? Consider supporting this website: