Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

avyaktādīni bhūtāni vyaktamadhyāni bhārata |
avyaktanidhanānyeva tatra paridevanā ||28||

The Subodhinī commentary by Śrīdhara

kiṃ ca dehānāṃ svabhāvaṃ paryālocya tadupādhike ātmano janmamaraṇe śoko na kārya iti | ata āha avyaktādīnītyādi | avyaktaṃ pradhānam | tadeva ādirutpatteḥ pūrvarūpaṃ yeṣāṃ tāni avyaktādīni | bhūtāni śarīrāṇi | kāraṇātmanāpi sthitānāmeva utpatteḥ | tathā vyaktamabhivyaktaṃ madhyaṃ janmamaraṇāntarālaṃ sthitilakṣaṇaṃ yeṣāṃ tāni vyaktamadhyāni | avyakte nidhanaṃ layo yeṣāṃ tānīmānyevaṃbhūtānyeva | tatra teṣu paridevanā ? kaḥ śokanimitto vilāpaḥ ? pratibuddhasya svapnadṛṣṭavastuṣviva śoko na
yujyata ityarthaḥ ||28||

The Gūḍhārthadīpikā commentary by Madhusūdana

tadevaṃ sarvaprakāreṇātmano'śocyatvamupapāditamathedānīmātmano'śocyatve'pi bhūtasaṅghātātmakāni śarīrāṇyuddiśya śocāmītyarjunāśaṅkāmapanudati bhagavānavyaktādīnīti | ādau janmanaḥ prāgavyaktāni anupalabdhāni bhūtāni pṛthivyādibhūtamayāni śarīrāṇi madhye janmānantaraṃ maraṇātprāgvyaktāni upalabdhāni santi | nidhane punaravyaktānyeva bhavanti | yathā svapnendrajālādau pratibhāsamātrajīvanāni śuktirūpyādivanna tu jñānātprāgūrdhvaṃ sthitāni dṛṣṭisṛṣṭyabhyupagamāt | tathā ca ādāvante ca yannāsti vartamāne'pi tattathā [ṃā. Kā. 2.6] iti nyāyena madhye'pi na santyevaitāni | nāsato vidyate bhāvaḥ [Gītā 2.16] iti prāgukteśca |

evaṃ sati tatra teṣu mithyābhūteṣvatyantatuccheṣu bhūteṣu paridevanā ko duḥkhapralāpo na ko'pyucita ityarthaḥ | na hi svapne vividhān bandhūnupalabhya pratibuddhastadvicchedena śocati pṛthagjano'pi etadevoktaṃ purāṇe adarśanādāpatitaḥ punaścādarśanaṃ gataḥ bhūtasaṅgha iti śeṣaḥ | tathā ca śarīrāṇyapyuddiśya śoko nocita iti bhāvaḥ |
ākāśādimahābhūtābhiprāyeṇa śloko yojyaḥ | avyaktamavyākṛtamavidyopahitacaitanyamādiḥ prāgavasthā yeṣāṃ tāni tathā vyaktaṃ nāmarūpābhyāmevāvidyakābhyāṃ prakaṭībhūtaṃ na tu svena paramārthasadātmanā madhyaṃ sthityavasthā yeṣāṃ tādṛśāni bhūtāni ākāśādīni avyaktanidhanānyevāvyakte svakāraṇe mṛdiva ghaṭādīnāṃ nidhanaṃ pralayo yeṣāṃ teṣu bhūteṣu paridevaneti pūrvavat | tathā ca śrutiḥ taddhedaṃ tarhyavyākṛtamāsīttannāmarūpābhyāmeva vyākriyata [BAU 1.4.7] ityādiravyaktopādānatāṃ sarvasya prapañcasya darśayati | layasthānatvaṃ tu tasyārthasiddhaṃ kāraṇa
eva kāryalayasya darśanāt | granthāntare tu vistaraḥ | tathā cājñānakalpitatvena tucchānyākāśādibhūtānyapyuddiśya śoko nocitaścettatkāryāṇyuddiśya nocita iti kimu vaktavyamiti bhāvaḥ |

athavā sarvadā teṣāmavyaktarūpeṇa vidyamānatvādvicchedābhāvena tannimittaḥ pralāpo nocita ityarthaḥ | bhāratetyanena sambodhayan śuddhavaṃśodbhavatvena śāstrīyamarthaṃ pratipattumarho'si kimiti na pratipadyasa iti sūcayati ||28||

The Sārārthavarṣiṇī commentary by Viśvanātha

tadevaṃ na jāyate na mriyate ityādinā, dehapakṣe ca jātasya hi dhruvo mṛtyuḥ ityanena śokaviṣayaṃ nirākṛtya idānīmubhayapakṣe'pi nirākaroti avyakteti | bhūtāni devamanuṣyatiryagādīni | avyaktāni na vyaktaṃ vyaktirādau janmapūrvakāle yeṣāṃ, kintu tadānīmapi liṅgadehaḥ sthūladehaśca svārambhakapṛthivyādisattvātkāraṇātmanā vartamāno'spaṣṭamāsīdevetyarthaḥ | vyaktaṃ vyaktirmadhye yeṣāṃ tāni | na vyakti nidhanādanantaraṃ yeṣāṃ tāni | mahāpralaye'pi karmamātrādīnāṃ sattvātsūkṣmarūpeṇa bhūtāni santyeva | tasmātsarvabhūtāni ādyantarayor
avyaktāni madhye vyaktānītyarthaḥ | yaduktaṃ śrutibhiḥ sthiracarajātayaḥ syurajayotthanimittayujaḥ iti | paridevanā kaḥ śokanimittaḥ vilāpaḥ ? tathā coktaṃ nāradena

yanmanyase dhruvaṃ lokamadhruvaṃ na cobhayam |
sarvathā na hi śocyāste snehādanyatra mohajāt || [BhP 1.13.44] iti ||28||

The Gītābhūṣaṇa commentary by Baladeva

atha dehātmapakṣe ātmātiriktadehapakṣe ca dehavināśahetukaśoko na yuktastadārambhakāṇāṃ bhūtamātrāṇāmavināśādityāha avyaktādīnīti | avyaktaṃ nāmarūpavirahātsūkṣmaṃ pradhānamādi ādirūpaṃ yeṣāṃ tāni avyaktanidhanāni | avyakte tādṛśi pradhāne nidhanaṃ nāmarūpavimardanalakṣaṇo nāśo yeṣāṃ tāni | mṛdādike sadrūpe dravye kambugrīvādyavasthāyoge ghaṭasyotpattistadvirodhikapālādyavasthāyogastu tasya vināśaḥ kathyate | taddravyaṃ sarvadā sthāyīti | evamevāha bhagavān parāśaraḥ mahī ghaṭatvaṃ ghaṭataḥ kapālikā cūrṇarajastato'ṇuḥ [ViP 2.12.42] iti | evaṃ
śarīrāṇyādyantayornāmarūpāyogādavyaktimanti | madhye tu tadyogādvyaktimanti | tadārambhakāni bhūtāni tu sarvadā santīti teṣu vastutaḥ satsu paridevanā kaḥ śokanimittavilāpa ityarthaḥ | dehānyanityātmapakṣe tu vāsāṃsi ityādikaṃ na vismartavyam | yattvādyantayorasattvānmadhye'pi bhūtānyasantyevātaḥ svāpnikarathāśvādiprakhyāni mṛṣābhūtānyeva tena tadviyogahetukaḥ śokaḥ pratibuddhasya na dṛṣṭa iti dṛṣṭisṛṣṭimabhyupaityāhustanmandaṃ tadabhyupagame vaidikāsatkāryavādāpatteḥ | tadevaṃ matadvaye'pi dehavināśahetukaḥ śoko nāstīti siddham ||28||

__________________________________________________________

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: