Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

jātasya hi dhruvo mṛtyurdhruvaṃ janma mṛtasya ca |
tasmādaparihārye'rthe na tvaṃ śocitumarhasi ||27||

The Subodhinī commentary by Śrīdhara

kuta iti ? ata āha jātasyetyādi | hi yasmājjātasya svārambhakakarmakṣaye mṛtyurdhruvo niścitaḥ | mṛtasya ca taddehakṛtena karmaṇā janmāpi dhruvameva | tasmādevamaparihārye'rthe avaśyambhāvini janmamaraṇalakṣaṇe'rthe tvaṃ vidvān śocituṃ nārhasi yogyo na bhavasi ||27||

The Gūḍhārthadīpikā commentary by Madhusūdana

nanvātmana ābhūtasaṃplavasthāyitvapakṣe ca dṛṣṭādṛṣṭaduḥkhasambhavāttadbhayena śocāmītyata āha dvitīyaślokena jātasya hīti | hi yasmājjātasya svakṛtadharmādharmādivaśāllabdhaśarīrendriyādisambandhasya sthirasyātmano dhruva āvaśyako mṛtyustaccharīrādivicchedastadārambhakakarmakṣayanimittaḥ saṃyogasya viyogāvasānatvāt | tathā dhruvaṃ janma mṛtasya ca prāgdehakṛtakarmaphalopabhogārthaṃ sānuśayasyaiva prastutatvānna jīvanmukte vyabhicāraḥ | tasmādevamaparihārye parihartumaśakye'smin janmamaraṇalakṣaṇe'rthe viṣaye tvamevaṃ vidvānna śocitumarhasi | tathā ca vakṣyati ṛte'pi tvāṃ na bhaviṣyanti
sarve [Gītā 11.32] iti | yadi hi tvayā yuddhe'nāhanyamānā ete jīveyureva tadā yuddhāya śokastavocitaḥ syāt | ete tu karmakṣayātsvayameva mriyanta iti tatparihārāsamarthasya tava dṛṣṭduḥkhanimittaḥ śoko nocita iti bhāvaḥ |

evamadṛṣṭaduḥkhanimitte'pi śoke tasmādaparihārye'rthe ityevottaram | yuddhākhyaṃ hi karma kṣatriyasya niyatamagnihotrādivat | tacca yudha samprahāre ityasmāddhātorniṣpannaṃ śatruprāṇaviyogānukūlaśastraprahārarūpaṃ vihitatvāgnīṣomīyādisiṃhāvanna pratyavāyajanakam | tathā ca gautamaḥ smarati na doṣo hiṃsāyāmāhave'nyatra vyaśvāsārathyanuyudhakṛtāñjaliprakīrṇakeśaparāṅmukhopaviṣṭasthalavṛkṣārūḍhadūtagobrāhmaṇavādibhyaḥ iti | brāhmaṇagrahaṇaṃcātrāyoddhṛbrāhmaṇaviṣayaṃ gavādiprāyapāṭhāditi sthitam | etacca sarvaṃ svadharmamapi cāvekṣyetyatra spaṣṭīkariṣyati
| tathā ca yuddhalakṣaṇe'rthe'gnihotrādivadvihitatvādaparihārye parihartumaśakye tadakaraṇe pratyavāyaprasaṅgāttvamadṛṣṭaduḥkhabhayena śocituṃ nārahasīti pūrvavat |

yadi tu yuddhākhyaṃ karma kāmyameva

ya āhaveṣu yudhyante bhūmyarthamaparāṅmukhāḥ |
akūṭairāyudhairyānti te svargaṃ yogino yathā || [Yajñ. 13.324]

iti yājñavalkyavacanāt | hato prāpsyasi svargaṃ jitvā bhokṣyase mahīm [Gītā 2.37] iti bhagavadvacanācca | tadāpi prārabdhasya kāmyasyāpi avaśyaparisamāpanīyatvena nityatulyatvāttvayā ca yuddhasya prārabdhatvādaparihāryatvaṃ tyulyameva |

athavātmanityatvapakṣa eva ślokadvayamarjunasya paramāstikasya vedabāhyamatābhyupagamāsambhavāt | akṣarayojanā tu nityaścāsau dehendriyādisambandhavaśājjātaśceti nityajātastamenamātmānaṃ nityamapi santaṃ jātaṃ cenmanyase tathā nityamapi santaṃ mṛtaṃ cenmanyase tathāpi tvaṃ nānuśocitumarhasīti hetumāha jātasya hītyādinā | nityasya jātatvaṃ mṛtatvaṃ ca prāgvyākhyātam | spaṣṭamanyat | bhāṣyamapyasmin pakṣe yojanīyam ||27||

The Sārārthavarṣiṇī commentary by Viśvanātha

hi yasmāttasya svārambhakakarmakṣaye mṛtyurdhruvo niścitaḥ | mṛtasya ca taddehakṛtena karmaṇā janmāpi dhruvameva | aparihārye'rthe iti mṛtyurjanma ca parihartuma]cakyameva ityarthaḥ ||27||

The Gītābhūṣaṇa commentary by Baladeva

atha śarīrātirikto nitya ātmā | tasyāpūrvaśarīrendriyayogo janma | pūrvaśarīrendriyaviyogastu maraṇaṃ tadubhayaṃ ca dharmādharmahetukatvāttadāśrayasya nityasyātmano mukhyaṃ, tadatiriktasya śarīrasya tu gauṇam | tasyānityasya kṛtahānyakṛtābhyāgamaprasaṅgena tadāśrayatvānupapatteriti tārkikā manyante | tatpakṣe'pyātmanaḥ śocyatvaṃ pariharati jātasyeti | hirhetau | jātasya svakarmavaśātprāptaśarīrādiyogasya nityasyāpyātmanastadārambhakakarmakṣayahetuko mṛtyurdhruvo niścitaḥ | mṛtasya taccharīrakṛtakarmahetukaṃ janma ca dhruvaṃ syāt | tasmādevamaparihārye parihartumaśakye janmamaraṇātmake'rthe tvaṃ vidvān śocituṃ nārhasi | tvayi yuddhānnivṛtte'pyete svārambhake
karmaṇi kṣīṇe sati mariṣyantyeva | tava tu svadharmādvicyutirbhāvinīti bhāvaḥ ||27||

__________________________________________________________

Like what you read? Consider supporting this website: