Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

atha cainaṃ nityajātaṃ nityaṃ manyase mṛtam |
tathāpi tvaṃ mahābāho naivaṃ śocitumarhasi ||26||

The Subodhinī commentary by Śrīdhara

idānīṃ dehena saha ātmano janma tadvināśena ca vināśamaṅgīkṛtyāpi śoko na kārya ityāha atha cainamityādi | atha ca yadyapyenamātmānaṃ nityajātaṃ nityaṃ manyase mṛtaṃ tathāpi tvaṃ mahābāho naivaṃ śocitumarhasi ||26||

The Gūḍhārthadīpikā commentary by Madhusūdana

evamātmano nirvikāratvenāśocyatvamuktamidānīṃ vikāravattvamabhyupetyāpi ślokadvayenāśocyatvaṃ pratipādayati bhagavān | tatrātmā jñānasvarūpaḥ pratikṣaṇavināśīti saugatāḥ | deha evātmā sa ca sthiro'pyanukṣaṇapariṇāmī jāyate naśyati ceti pratyakṣasiddhamevaitaditi lokāyatikāḥ | dehātirikto'pi dehena sahaiva jāyate naśyati cetyanye | sargādyakāla evākāśavajjāyate dehabhede'pyanuvartamāna evākalpasthāyī naśyati pralaya ityapare | nitya evātmā jāyate mriyate ceti tārkikāḥ | tathā hi pretyabhāvo janma | sa cāpūrvadehendriyādisambandhaḥ | evaṃ maraṇamapi pūrvadehendriyādivicchedaḥ | idaṃ cobhayaṃ dharmādharmanimittatvāttadādhārasya nityasyaiva
mukhyam | anityasya tu kṛtahānyakṛtābhyāgamaprasaṅgena dharmādharmādhāratvānupapatterna janmamaraṇe mukhye iti vadanti | ntiyasyāmevetyanye | tatrānityatvapakṣe'pi śocyatvamātmano niṣedhati atha cainamiti |

atheti pakṣāntare | co'pyarthe | yadi durbodhatvādātmavastuno'sakṛcchravaṇe'pyavadhāraṇāsāmarthyānmaduktapakṣānaṅgīkāreṇa pakṣāntaramabhyupaiṣi | tatrāpyanityatvapakṣamevāśritya yadyenamātmānaṃ nityaṃ jātaṃ nityaṃ mṛtaṃ manyase | vāśabdaścārthe | kṣaṇikatvapakṣe nityaṃ pratikṣaṇaṃ pakṣāntare āvaśyakatvānnityaṃ niyataṃ jāto'yaṃ mṛto'yamiti laukikapratyayavaśena yadi kalpayasi tathāpi he mahābāho ! puruṣadhaureyeti sopahāsaṃ kumatābhyupagamāt | tvayyetādṛśī kudṛṣṭirna sambhavatīti sānukampaṃ | evaṃ aha bata mahat
pāpaṃ kartuṃ vyavasitā vayam [Gītā 1.45] ityādi yathā śocasi evaṃ prakāramanuśokaṃ kartuṃ svayamapi tvaṃ tādṛśa eva sannārhasi yogyo na bhavasi | kṣaṇikatvapakṣe dehātmavādapakṣe dehena saha janmavināśapakṣe ca janmāntarābhāvena pāpabhayāsambhavātpāpabhayenaiva khalu tvamanuśocasi | taccaitādṛśe darśane na sambhavati bandhuvināśadarśitvābhāvādityadhikam | pakṣāntare dṛṣṭaduḥkhanimittaṃ śokamabhyanujñātumevaṃkāraḥ | dṛṣṭaduḥkhanimittaśokasambhave'pyadṛṣṭaduḥkhanimittaḥ śokaḥ sarvathā nocita ityarthaḥ prathamaślokasya
||26||

The Sārārthavarṣiṇī commentary by Viśvanātha

tadevaṃ śāstrīyatattvadṛṣṭyā tvāmahaṃ prabodhayan | vyāvahārahikatattvadṛṣṭyāpi prabodhayāmi avadhehītyāha atheti | nityajātaṃ dehe jāte satyenaṃ nityaṃ niyataṃ jātaṃ manyase | tathā deha eva mṛte mṛtaṃ nityaṃ niyataṃ manyase | mahābāho iti parākramavataḥ kṣatriyasya tava tadapi yuddhamavaśyakaṃ svadharmaḥ | yaduktaṃ

kṣatriyāṇāmayaṃ dharmaḥ prajāpativinirmitaḥ |
bhrātāpi bhrātaraṃ hanyādyena ghoratarastataḥ || iti bhāvaḥ ||26||

The Gītābhūṣaṇa commentary by Baladeva

evaṃ svoktasya jīvātmano'śocyatvamuktvā paroktasyāpi tasya taducyate paramatajñānāya | tadabhijñaḥ khalu śiṣyastadavakaraistannirasya vijayī san svamate sthairyamāsīt | tathā hi manuṣyatvādiviśiṣṭe bhūmyādibhūtacatuṣṭaye tāmbūlarāgavatmadaśaktivacca caitanyamutpadyate | tādṛśastaccatuṣṭayabhūto deha evātmā | sa ca sthiro'pi pratikṣaṇapariṇāmādutpattivināśayogīti lokapratyakṣasiddhamiti lokāyatikā manyante | dehādbhinno vijñānasvarūpo'pyātmā pratikṣaṇavināśīti vaibhāṣikādayo bauddhā vadanti | tadetadubhayamate'pyātmanaḥ śocyatvaṃ pratiṣedhati | atheti pakṣāntare | co'pyarthe | tvaṃ cenmaduktajīvātmayāthātmyāvagāhanāsamartho
lokāyatikādipakṣamālambase, tatra dehātmapakṣe enaṃ dehalakṣaṇamātmānaṃ nityaṃ mṛtaṃ manyase | vāśabdaścārthe | tathāpi tvamenaṃ aho bata mahatpāpaṃ ityādivacanaiḥ śocituṃ nārhasi | pariṇāmasvabhāvasya tasya tasya cātmano janmavināśayoranivāryatvājjanmāntarābhāvena pāpabhayāsambhavācca | he mahābāho iti sopahāsaṃ sambodhanaṃ kṣatriyavaryasya vaidikasya ca te nedṛśaṃ kumataṃ dhāryamiti bhāvaḥ ||26|

__________________________________________________________

Like what you read? Consider supporting this website: