Bhagavad-gita with four Commentaries [sanskrit]
140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070
The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)
Verse 2.17
avināśi tu tadviddhi yena sarvamidaṃ tatam |
vināśamavyayasyāsya na kaścitkartumarhati ||17||
The Subodhinī commentary by Śrīdhara
atra satsvabhāvamavināśi vastu sāmānyenoktaṃ tataṃ tatsākṣitvena vyāptaṃ taṃ tu ātmasvarūpamavināśi vināśaśūnyaṃ viddhi jānīhi | tatra hetumāha vināśamiti ||17||
The Gūḍhārthadīpikā commentary by Madhusūdana
The Sārārthavarṣiṇī commentary by Viśvanātha
nābhāvo vidyate sataḥ ityasyārthaṃ spaṣṭayati avināśīti | taṃ jīvātmasvarūpaṃ yena sarvamidaṃ śarīraṃ tataṃ vyāptam | nanu śarīramātravyāpicaitanyatve jīvātmano madhyamaparimāṇatvena anityatvaprasaktiḥ ? maivam | sūkṣmāṇāmapyahaṃ jīvaḥ iti bhagavadukteḥ | eṣoṇurātmā cetasā veditavyo yasmin prāṇaḥ pañcadhā saṃviveśa iti,
bālāgraśatabhāgasya śatadhā kalpitasya ca |
bhāgo jīvaḥ sa vijñeyaḥ [ŚvetU 5.9] iti,
ārāgramātro hyaparo'pi dṛṣṭaḥ iti śrutibhyaśca tasya paramāṇuparimāṇatvameva | tadapi sampūrṇadehavyāpiśaktimattvaṃ jatujaṭitasya mahāmaṇermahauṣadhikhaṇḍasya vā śirasyurasi vā dhṛtasya sampūrṇadehapuṣṭikaraṇaśaktimattvamiva nāsamañjasam | svarganarakanānāyoniṣu gamanaṃ ca tasyopādhipāravaśyādeva | taduktaṃ prāṇamadhikṛtya dattātrayeṇa yena saṃsarate pumāniti | ataevāsya sarvagatatvamapyagrimaśloke vakṣyamāṇaṃ nāsamañjasam | ataevāvyayasya nityasya nityo nityānāṃ cetanaścetanānāmeko bahūnāṃ yo vidadhāti kāmān [ŚvetU 6.13] iti śruteḥ |
yadvā, nanu deho jīvātmā paramātmetyetadvastutrikaṃ manuṣyatiryagādiṣu sarvatra dṛśyate, tatrādyayordehajīvayostattvaṃ nāsato vidyate bhāvaḥ ityanenoktam | tṛtīyasya paramātmavastunaḥ kiṃ tattvamityata āha avināśi tviti | tu bhinnopakrame | paramātmano māyājīvābhyāṃ svarūpataḥ pārthakyādidaṃ jagat ||17||
The Gītābhūṣaṇa commentary by Baladeva
uktaṃ jīvātmadehayoḥ svabhāvaṃ viśadayatyavināśīti dvābhyām | tajjīvātmatattvamavināśi nityaṃ viddhi | yena sarvamidaṃ śarīraṃ tataṃ dharmabhūtena jñānena vyāptamasti | asyāvyayasya parmāṇutvena ca vināśānarhasya vināśaṃ na kaścitsthūlo'rthaḥ kartumarhati prāṇasyeva dehaḥ | iha jīvātmano dehaparimitatvaṃ na pratyetavyam | eṣo'ṇurātmā cetasā veditavyo yasmin prāṇaḥ pañcadhā saṃviveśa [ṃuṇḍU 3.1.9] ityādiṣu tasya paramāṇutvaśravaṇāt | tādṛśasya nikhiladehavyāptistu dharmabhūtajñānenaiva syāt | evamāha bhagavān sūtrakāraḥ guṇādvālokavad[Vs. 2.3.26] iti | ihāpi svayaṃ vakṣyati
yathā prakāśayatyekaḥ [Gītā 13.33] ityādinā ||17||
__________________________________________________________